SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ 576 तत्र तूर्यारखोत्फुल्लपुलकोत्साहसाहसाः । वीरास्तृणाय मन्यन्ते, जीवितेन समं जगत् ॥ १६० ॥ यद्येवंविधसंग्रामे, परिभूयेत कर्हिचित् । अतुच्छविक्रमैलेंच्छचक्रगैश्चक्रिणश्चमूः ॥ १६१ ॥ तदा सन्नह्य सेनानीर्योद्धं प्रक्रमते दृढम् । तुरङ्गरत्नमारूढः, खड्गरत्नं करे दधन् ॥ १६२ ॥ एतस्मिन् युध्यमाने च, भज्यन्ते नाकिनो यदि । तदा के नाम ते म्लेच्छा, गजद्धिषि वृका इव ?॥ १६३ ॥ अथासौ भटकोटीरस्तीव्रशस्त्रज्वराङ्कशैः । कुक्षिक्षिप्तैः शमयति, प्रतिपक्षमदज्वरम् ॥ १६४ ॥ तदा च केचिन्नश्यन्ति, केचित्क्रन्दन्ति चार्दिताः । लुठन्ति केचिद्भपीठे, तिष्ठन्त्यन्ये मृता इव ॥ १६५ ॥ केचित्त्यजन्ति शस्त्राणि, वस्त्राणीवास्तचेतना: । क्षिपन्ति वदने केचिद्दीनवाचो दशाङ्गली: ॥ १६६ ॥ तृणान्याधाय दन्तेषु, याचन्ते जीवितं परे । लज्जाविलक्षा: शोचन्ति, चेति केचिदधोमुखाः ॥ १६७ ॥ हा गतं राज्यमस्माकं, हा गता स्वैरचारिता । ते धन्या: प्राग्विपन्ना ये, धिगस्मान् दुःखदर्शिनः ॥ १६८ ॥ अश्लाधामहि ये शौर्यमात्मीयं योषितां पुरः । ते कथं कातरास्तासां, मुखं दर्शयितास्महे ? ॥ १६९ ॥ वृथाभूद्दोर्मदोऽस्माकं, वृथाभूच्छस्त्रकौशलम् । भग्नैः कथमथ स्थेयमस्माभिर्भटपर्षदि ॥ १७० ॥ विषण्णा इति ते स्वेष्टदेवाननुस्मरन्ति चेत् । तदा ते बोधयन्त्येवं, ख्रिद्यध्वे किं जडा मुधा ? ॥ १७१ ॥ एष षट्खण्डभूपालैः, सेव्यते युद्धनिर्जितैः । युष्माकमत्र का लज्जा ? न दुःखं पञ्चभिः सह ॥ १७२ ॥ पराजयोऽपि शोभायै, महता विद्धिषा युधि । भवेज्जयोऽपि लज्जाय, हीनानां युधि भूभृताम् ॥ १७३ ॥ या विधिप्रापितौन्नत्यैः, स्पर्धा स्वस्यैव साऽहिता । निर्दन्ताः स्युन्जा एव, खनन्तः स्पर्द्धया गिरीन् ॥ १७४ ॥ अथैषामुपरोधेन, तद्गृह्या नाकिनोऽपि चेत् । कुर्वन्त्युपद्रवं चक्रिसैन्येऽकालाम्बुदादिकम् ॥ १७५ ॥ तदा विज्ञाय तान् शीघ्रं, चक्रभृत्सेवकाः सुराः । मृगानिव त्रासयन्ति, तत्कृतोपद्रवैः सह ॥ १७६ ॥ अनन्यगतयस्तेऽथ, मध्ये कृत्वाऽऽप्तपूरुषान् । नताश्चमूपतिं तेन, नीयन्ते चक्रिणोन्तिके ॥ १७७ ॥ ढौकयित्वा प्राभृतानि, नत्वा विज्ञपयन्त्यदः । प्रभो ! दृष्टोऽनुभावस्ते, वयं स्मः सेवकास्तव ॥ १७८ ॥ अज्ञानात्प्रातिकूल्यं च, यदस्माभिः कृतं त्वया । कृपामाधाय सह्यं तच्छरणागतवत्सल ! ॥ १७९ ॥ चक्रवर्त्यपि सत्कृत्य, स्निग्धगी: सान्त्वयत्यमून् । सुखं वसन्तु निर्भीका, मदाज्ञावशवर्तिनः ॥ १८० ॥ सेनापतिमथाहूय, चक्रभृद्धिनयानतम् । आदिशत्युत्तरार्द्धस्थसिन्धुनिष्कुटसाधनम् ॥ १८१ ॥ अस्य प्राच्यां नदी सिन्धुरुदीच्यां हिमवान् गिरिः । दक्षिणस्यां च वैताढ्यः, प्रतीच्यां लवणाम्बुधिः ॥ १८२ ॥ अथ निर्जित्य तान् म्लेच्छानादाय प्राभृतानि च । सार्वभौमं नमत्याशु, पूर्ववत्पृतनापतिः ॥ १८३ ॥ अथान्यदा चक्ररत्न, ततश्चरति सोत्सवम् । कनिष्ठहिमवच्छैलाभिमुखं चक्रिणाऽन्वितम् ॥ १८४ ॥ प्रथमं च प्रयातीदमैशानीगामिनाऽध्वना । यियासोहिमवन्मध्यमृजुरध्वाऽयमेव यत् ॥ १८५ ॥ अन्तर्गतान् वशीकुर्वन्, देशग्रामपुराधिपान् । प्रयाणैर्योजनान्तैः स, प्राप्नोत्युपहिमाचलम् ॥ १८६ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy