________________
575 मणिरत्नं च तद्भाति, कुम्भिकुम्भस्थले स्थितम् । खेर्बिम्बमिव ध्वान्तध्वंसि पूर्वाद्रिमूर्द्धनि ॥ १३४ ॥ तेन प्रकाशिताध्वासौ, द्वादशयोजनावधि । कुर्याद्भित्त्योर्मण्डलानि, काकिण्या रत्नमुख्यया ॥ १३५ ॥ अवस्थितप्रकाशानि, स्थिरमार्तण्डपङ्क्तिवत् । पान्थानां संचरिष्णूनामुपकुर्वन्ति तानि च ॥ १३६ ॥
मण्डलानां स्थितिसंख्यादिस्वरूपं च क्षेत्रलोके वैताढ्याधिकारे प्रोक्तमस्तीति ततो ज्ञेयम् । एकोनपञ्चाशन्मानैर्मण्डलैस्तैर्मतान्तरे । अष्टानवत्या स्यान्नित्यमध्याहं तद्गुहोदरम् ॥ १३७ ॥ अथ वार्द्धकिरत्नेन, सद्यः सज्जितपद्यया । नद्यावुत्तीर्य निर्मग्नजलोन्मग्नजलाभिधे ॥ १३८ ॥ यावर्या औत्तराहं, द्वारं गच्छति चक्रभृत् । तावत्कपाटौ तत्रत्यौ, स्वयमेवापसर्पतः ॥ १३९ ॥ हयहेषारवाकीर्णं, गजगारवोर्जितम् । स्फुरद्रथघटत्कारैरुद्धतै—तभूतलम् ॥१४०॥ छन्नाशेषनभोमार्ग, पताकाकेतुकोटिभिः । रणवादित्रनिर्घोषाटोपकम्पितकातरम् ॥१४१ ॥ करालकवचास्त्रालिभीषणं भटकोटिभिः । दर्शनीयं च भूपालैः, सुरैरिव महद्धिकैः ॥ १४२ ॥ अगण्यं चक्रिणः सैन्यं, निर्गच्छत्कन्दरोदरात् । जानन्ति म्लेच्छभूपाला, नष्टैः पर्यन्तवासिभिः ॥ १४३ ॥ ततः सन्नह्य ते सर्वे, संभूय रणकर्मठा: । युध्यन्ते चक्रिसैन्येन, दत्तदैन्येन विद्विषाम् ॥ १४४ ॥ खड्गाग्रच्छिन्नमत्तेभगलद्रुधिरपिच्छिलम् । शिरोभिः स्यान्मिथश्छिनैः, स्थपुटं तत्र भूतलम् ॥ १४५ ॥ तत्र शत्रुराश्लेषपरावृत्ताः शरा निजम् । यान्त्याश्रयं सजातीयातिथ्यं कर्तुमिवोद्यताः ॥ १४६ ॥ भटाः केचिच्छरशतैर्भान्त्यापिच्छं वपुर्णतः । उत्पन्नपक्षा: स्वर्गन्तुमिव संख्यमुखे हताः ॥ १४७ ॥ केचिन्निष्पिष्टरदनच्छदा हस्ताग्रवर्तिभिः । भटाः खड्गैर्विराजन्ते, मूर्ता वीररसा इव ॥ १४८ ॥ केचिद्घातशतोद्भिन्नैरन्त्रकैः कण्ठवर्तिभिः । विभान्ति वरणसम्भिरिव युद्धे जयश्रियाः ॥ १४९ ॥ कुट्टयन्ति द्विषां केचिन्मौलीन कुट्टाकपाणयः । निरङ्कुशा: काननस्थसहकारानिवाध्वगाः ॥ १५० ॥ केचिच्च कन्दुकक्रीडोत्कटा इव महाभटाः । निर्लोठयन्ति भूपीठे, खड्गाग्रैवैरिमस्तकान् ॥ १५१॥ अन्ये च रिपुकुम्भीन्द्रानारोहन्ति हतद्विषः । सोपानीकृततद्दन्तमुशलाः कुशलाशयाः ॥ १५२ ॥ घनामपि द्विषत्सेना, भिन्दन्ते केचिदायुधैः । शृङ्गः शण्ढा मदोन्मत्ता, निम्नगायास्तटीमिव ॥ १५३ ॥ महिषा इव गाहन्ते, केचित्संग्रामपल्वलम् । आहत्य द्विण्मुखान्जानि, पृर्थी पड्रिलयन्ति च ॥ १५४ ॥ जातायां तत्र रुधिरापगायां भटमौलयः । पद्मायन्ते तटायन्ते, मृतमत्तेभपङ्क्तयः ॥१५५ ॥ चलन्मत्स्यकुलायन्ते, तरन्त: पतिताः शराः । खगायन्ते नभःस्थाश्च, भटमुक्ताः शरोत्कराः ॥ १५६ ॥ दन्तादन्तिप्रवृत्तेभयुद्धोद्यद्भुतभुक्कणाः । योतन्त इव खद्योतास्तत्र रेणुतमोघने ॥ १५७ ॥ घोरान्धकारे तत्राश्वखुरक्षुण्णरजोभरैः । विध्यन्ति रिपुमर्माणि, वीराः शब्दानुगैः शरैः ॥ १५८ ॥ कबन्धास्तत्र धावन्तः, पथि जन्ति तरूनपि । प्रतिपक्षधिया खड्गैः, स्फूर्जदीररसोद्भटाः ॥ १५९ ॥