SearchBrowseAboutContactDonate
Page Preview
Page 591
Loading...
Download File
Download File
Page Text
________________ 574 एते नमन्ति ते केचिदिदं तेषां च ढौकनम् । प्रह्वीभूतेषु चैतेषु कार्यः स्वामिन्ननुग्रहः ॥ १११ ॥ तदाकर्ण्य प्रमुदितश्चक्रवर्ती चमूपतिम् । सत्कृत्य वस्त्रालङ्कारैरनुजानाति वेश्मने ॥ ११२ ॥ ततः स्वावासमागत्य, स भुङ्क्ते कृतमज्जनः । ततश्च रमते स्वैरं, गीतसंगीतकादिभिः ॥ ११३ ॥ अथान्यदा कदाचित्तं, चक्रीत्याकार्य शंसति । वत्स ! गच्छ तमिस्राया, उद्घाटय कपाटकौ ॥ ११४ ॥ प्रमाणमाज्ञेत्यानम्य, स्वमन्दिरमुपेत्य च । कुर्यात्पौषधशालायां, साष्टमं पौषधत्रयम् ॥ ११५ ॥ आराध्य विधिनैवं च, कृतमालं गुहाधिपम् । दिने तुर्ये परिहितशुद्धनेपथ्यभूषणः ॥ ११६ ॥ आत्तपूजोपकरणोऽन्वीयमानो नृपादिभिः । दासीदासैश्च विविधपूजोपस्करपाणिभिः ॥ ११७ ॥ एत्य दर्यास्तमिस्रायाः, कपाटौ याम्यदिग्गतौ । प्रमृज्य लोमहस्तेनाभ्युक्षति प्रवरोदकैः ॥ ११८ ॥ चन्दनैश्चारुकर्पूरकस्तूर्यादिविमिश्रितैः । पूजयत्यम्बरैर्नानाविधैश्च सुमदामभिः ।। ११९ ।। धूपाधानमुपादाय, धूपमुत्क्षिपति स्वयम् । पञ्चवर्णप्रसूनानां, निकरं रचयेत्पुरः ॥ १२० ॥ मङ्गलान्यालिखत्यष्टौ, पुरो रजततण्डुलैः । पञ्चाङ्गस्पृष्टभूपीठस्तौ कपाटौ नमत्यसौ ॥ १२१ ॥ प्रयुज्योपायभित्याद्यं प्रयुयुक्षुरिवान्तिमम् । उदस्यति करेणोच्चैर्दण्डरत्नं चमूपतिः ॥ १२२ ॥ केवलं मार्दवोपेतो, मृद्यतेऽङ्गी मृदादिवत् । काठिन्यवांश्च दूरेण त्यज्यते दृषदादिवत् ॥ १२३ ॥ मृदुत्वकठिनत्वाभ्यां, संगताभ्यां तु संगतः । गौरवं लभते लोके, जनो हीराङ्कुरादिवत् ॥ १२४ ॥ सामादिषु ततः श्रेष्ठावुपायावादिमान्तिमौ । न मध्यमौ तु कातर्यादित्यादि विमृशन्निव ।। १२५ । दृढघाताय सप्ताष्टावपसृत्य पदानि सः । त्रिस्ताडयति दण्डेन, बाढशब्दमथाररीम् ॥ १२६ ॥ कृताक्रन्दाविव क्रौञ्चाखदम्भेन तावथ । विघट्य पृथुवेगेन, तस्थतुः स्वस्वतोड्डुके ॥ १२७ ॥' द्वयोः संहतयोः सिद्धिर्न स्यात्कार्यविरोधिनो: । इतीव भेदनीतिज्ञः, स कपाटौ व्ययोजयत् ॥ १२८ ॥ यश्चात्र द्वादशयोजनानि तुरगारूढः सेनापतिः शीघ्रमपसरतीत्यादिप्रवादः सोऽनागमिक इव लक्ष्यते. इत्यावश्यकटिप्पनके । सोत्साहः कृतकार्योऽथ, चक्रभृच्चरणान्तिके । एत्य विज्ञपयत्येवं, सेनानी रचिताञ्जलिः ॥ १२९ ॥ वच्मि स्वामिन्नभीष्टं ते, तमस्रोद्घाटिता गुहा । उदीच्यभरतार्द्धस्य, मार्गोऽयं सुखदोऽस्तु वः ॥ १३० ॥ श्रुत्वेति मुदितश्चक्री, सत्कृत्य पृतनापतिम् । प्रस्थानं कुरुते सद्यः सन्नद्धाशेषसैनिकः ॥ १३१ ॥ कुञ्जरं पर्वतप्रौढमारूढो मघवानिव । वज्रोपमां दधद्धेमसृणिं दिक्प्रसरघृणिम् ॥ १३२ ॥ याम्येभकुम्भन्यस्तेन, मणिरत्नेन शोभितः । गुहां विशति चक्रीशः, शशी घनघटामिव ॥ १३३ ॥ १. अनगामिकमेतदिति तात्पर्यं तेन गृहोद्घटनेन तत्रत्यवातजनितोपद्रवरक्षणायापसरणेऽपि न क्षतिः निषेधस्तु तदुद्घटन शब्दभीत्यानापरणमिति ज्ञापनाय ।
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy