________________
572
उत्पतन् दिव्यया गत्या, द्रागुपागत्य चक्रिणम् । तत्सर्वं प्राभृतीकृत्य, नत्वा विज्ञपयत्यदः ॥ ६ ॥ स्वामिन् ! मागधतीर्थान्तमिदं क्षेत्रं त्वया जितम् । अहं त्वत्किङ्करोऽस्मीह, प्रदेशस्यास्य रक्षकः ॥ ६३ ॥ अथ चक्री तदादाय, प्राभृतं प्रीतमानस: । सत्कृत्य बहुमानेन, मागधेशं विसर्जयेत् ॥ ६४ ॥ सर्वेषामपि तीर्थानां, ये चाधिष्ठायकाः सुराः । जात्या नागकुमारास्ते, चक्रिवश्या महर्टिकाः ॥६५॥
तथोक्तं जंबू० प्र० सूत्रवृत्तौ-“कुमारपदवाच्यत्वं चास्य नागकुमारजातीयत्वादिति” । ततो रथं परावर्त्य, स्वमावासमुपेत्यसौ । वाद्यमानजयातोद्यस्त्रिजगत्प्रसरद्यशाः ॥६६॥ तत: स्नात्वा जिनार्चाश्चार्चयित्वा कृतपारण: । प्रकृती: प्राग्वदाहूयादिशत्यष्टाहिकोत्सवम् ॥ ६७ ॥ ततो मागधदेवस्य, संपूर्णेऽष्टाहिकोत्सवम् । जाग्रज्योतिर्जगज्जैत्रं, चक्ररत्नं प्रतिष्ठते ॥ ६८ ॥ वरदामाभिधं तीर्थं, शुद्धदक्षिणदिस्थितम् । याति साधयितुं चक्रं, पथा नैर्ऋतगामिना ॥ ६९॥
तथोक्तं-“आउहघरसालाओ पडिनिक्खमित्ता दाहिणपच्चत्थिमं दिसिं वरदामतित्थाभिमुहे
पयाए यावि होत्थत्ति ।” ततश्चमूपरिवृतश्चक्रवर्त्यपि पूर्ववत् । अनुगच्छति तच्चक्रमिवाङ्गी कर्मणां फलम् ॥ ७० ॥ वर्द्धमानचमूर्भूपैर्विजित्य स्वीकृतैः पथि । दुर्वारप्रसरः प्रौढप्रवाह इव सैन्धवः ॥७१॥ प्रयाणकानि कतिचिद्गत्वा नैर्ऋतसंमुखम् । ततोऽपाचीमनुसरन्, वरदामं प्रयाति सः ॥७२॥ वरदामान्तिके प्राग्वत्, स्कन्धावारं निवेश्य सः । साधयेदरदामेशं, देवं मागधदेववत् ॥७३॥ वरदामाधिपस्याथ, संपूर्णेऽष्टाहिकोत्सवे । जेतुं प्रभासतीर्थेशं, चक्रं चरति पूर्ववत् ॥७४॥ स्थितं शुद्धप्रतीच्यां तदायव्यविदिगध्वना । चक्र प्रवर्त्तते गन्तुं, प्रत्यक् च वलते पुरः ॥७५ ॥ वशीकृत्य प्रभासेशं, पूर्वोक्तविधिना ततः । तत्सिन्धुदेवीभवनाभिमुखं परिसर्पति ॥७६ ॥ सिन्धोदक्षिणकूलेन, पूर्वदिग्गामिनाऽध्वना । गत्वाऽभ्यणे सिन्धुदेवीभवनस्याशु तिष्ठति ॥ ७७ ॥ ननु च-सिन्धुदेव्यास्तु भवनं, भरतस्योत्तरार्द्धके । सिन्धुकुण्डेऽस्ति तवीपे, कथं तस्यात्र संभवः ? ॥७८ ॥ अत्रोच्यते महर्टिकानां वेश्मानि, स्थाने स्थाने भवन्ति हि । इन्द्राणीनां राजधान्यो, यथा नन्दीश्वरादिषु ॥ ७९ ॥ ततः सिन्धुद्धीपवर्तिभवनादपरं खलु । इदं भवनमभ्यूह्यं, सिन्धुदेव्या महाश्रियः ॥ ८० ॥ निवेश्य चक्रभृत्तत्र, स्कन्धावारं यथाविधि । कृताष्टमतपाः सिन्धुदेवी मनसि चिन्तयेत् ॥ ८१ ॥ साथ कम्पासना दत्तोपयोगा चक्रवर्तिनम् । ज्ञात्वोत्पन्नमुपादायोपदां तमुपतिष्ठते ॥ ८२ ॥ एवं च सिन्धुदेवीवद्वैताढ्यादिसुरा अपि । शरमोक्षं विनैव स्युरनुकूलाचलासनाः ॥ ८३॥ कुम्भानां रत्नचित्राणामष्टोत्तरसहस्रकम् । नानामणिस्वर्णरत्नचित्रं भद्रासनद्वयम् ॥ ८४ ॥ कटकत्रुटीतादीनि, भूषणान्यपराण्यपि । चक्रीत्यादिकमादत्ते, सिन्धुदेव्योपदीकृतम् ॥ ८५ ॥