SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ 569 स्युर्यथा वैकजातीयतन्तुभ्यो विविधाः पटाः । तेषामेव वस्त्रा स्यात्सामग्ग्रन्तरभेदतः ॥ ९॥ एवं बलत्वविष्णुत्वनृपत्वादिपदेष्वपि । भाव्यः कर्मपरिणामोऽध्यवसायविशेषतः ।। १० । उद्धृत्य सर्वदेवेभ्यो, घर्माया एव च क्षितेः । उत्पद्यतेऽङ्गिनश्चक्रितया नान्यगतेः पुनः ॥ ११॥ तथोक्तं- “सुरनेरइएहिं चि य हवंति हरिअरिहचक्किबलदेवा । चउविहसुरचक्किबला वेमाणिअ हुति हरिअरिहा ” ॥ [ बृहत्संग्रहणी गा. २६३ ] इति संग्रहण्याद्यभिप्रायः । श्री आवश्यकनिर्युक्तौ तु - मनुष्यगतेरागतस्यापि श्रीवीरस्य प्राग्भवे चक्रित्वमुक्तं, तथाहि - “ चुलसीइमप्पट्टे सीहो नरएसु तिरियमणुएसु । पिअमित्तचकवट्टी मूअविदेहाइचुलसीए” ॥ इति ज्ञेयं. [ श्लो. ४४८ ] १६ ॥ तीर्थंकरखदेतेऽपि जातिगोत्रोन्नतिस्पृशाम् । वंशेषु भूभृतामेवोत्पद्यन्ते न त्वनीदृशाम् ॥ १२ ॥ तद्वच्चतुर्दशस्वप्नसूचितोत्पत्तयः क्रमात् । जायन्ते जनकोन्नीतप्रौढजन्ममहोत्सवाः ॥ १३ ॥ अर्हद्वन्नाकनरकागतयोश्चक्रिणोः प्रसूः । पश्यति द्वादशे स्वप्ने, विमानभवने क्रमात् ॥ १४॥ धात्र्येकाऽधिकृतास्तन्ये, द्वे मज्जनविभूषयोः । अन्योत्सङ्गार्पणे नित्यं परा च क्रीडनादिषु ॥ १५ ॥ एवं च-धात्रीभि: पञ्चभिः पाल्यमाना: क्लृप्तोचिताह्वयाः । ते सुखेनैव वर्द्धन्ते, नन्दनस्वर्द्रुमा इव ॥ साक्षीकृत्य कलाचार्यमधीताखिलवाड्मयाः । प्राप्तशेषकलाश्च स्युः, शस्त्रशास्त्रविशारदाः ॥ १७ ॥ आद्यसंहनना आद्यसंस्थाना: प्राप्तयौवनाः । लक्षणानां सहस्रेणाष्टोत्तरेण विराजिताः ॥ १८ ॥ लोमभिर्दक्षिणावर्तै, रचितेनाधिकश्रिया । महापुरुषचिह्नेन, श्रीवत्सेनाप्तवक्षसः ॥ १९ ॥ तथोक्तं श्रीजम्बूद्वीपप्रज्ञप्तिसूत्रे भरतचक्रिवर्णने - 'पसत्थलो मविरइयसिरिवच्छलंछणविउलवच्छदेसे ।' इति . षट्त्रिंशता नृपगुणैस्ते प्रशस्तैरलङ्कृताः । राज्यं क्रमाद्बर्द्धमानं, पालयन्ति क्रमागतम् ॥ २० ॥ षट्त्रिंशतं नृपगुणांश्चैवमाहुः - अव्यये १ लक्षणैः पूर्णा २, रूपसंपत्तिभृत्तनुः ३ । अमदो ४ जगदोजस्वी ५, यशस्वी च ६ कृपालुहृत् ७ ॥ कलासु कृतकर्मा च ८, शुभ्रराजकुलोद्भवः ९ । वृद्धानुग १० स्त्रिशक्तिश्च ११, प्रजारागी १२ प्रजागुरु: १३ ॥ समर्थन: पुमर्थानां त्रयाणां सममात्रया १४ । कोशवान् १५ सत्यसन्धश्च १६, चरदृग् १७ दूरमन्त्रदृग् १८ ॥ आसिद्धि कर्मोद्योगी च १९, प्रवीणः शस्त्र २० शास्त्रयोः २१ । निग्रहा २२ नुग्रहपरो २३, निर्लंचं दुष्टशिष्टयोः ॥ उपायार्जितराज्यश्री २४ - र्दानशौण्डो २५ ध्रुवंजयी २६ । न्यायप्रियो २७ न्यायवेत्ता २८, व्यसनानां व्यपासकः २९ ॥ १. तिरियमणुसु इति भवभ्रमणोपलक्षणं, तेन मध्ये सुरनारकभवत्वेऽपि न क्षतिः, सप्तविंशतेर्भवेभ्योऽधिकत्वं तूभयथापि, न हि चरितानुवादो विधेर्निलोठकतया वक्तुं युक्तः ।
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy