SearchBrowseAboutContactDonate
Page Preview
Page 584
Loading...
Download File
Download File
Page Text
________________ 567 शक्रोऽथ विलपन्नेवं, निर्जरैराभियोगिकैः । गोशीर्षचंदनैधांसि, बहून्याहरयेद्रयात् ॥ ९४८ ॥ ततस्तैर्नन्दनानीतैश्चन्दनौघैश्चितात्रयम् । अर्हतां च गणीनां च कारयेद्यतिनामपि ॥ ९४९ ॥ तत्र प्राच्यां भगवतां, चिता भवति वर्त्तुला । याम्यां गणभृतां त्र्यस्रा, प्रतीच्यां यतीनां पुनः ॥ ९५० ॥ चतुरस्रा भवेच्चित्या भेदः संस्थानदिग्भवः । श्रीआवश्यकवृत्त्यादौ, चितीनामिति दर्शितः ॥ ९५१ ॥ ततः क्षीरार्णवानीतैः, क्षीरैर्भगवतां तनूः । स्नपयित्वाऽथ गोशीर्षचन्दनेनानुलिप्य च ॥ ९५२ ॥ परिधाप्योत्तमं हंसलक्षणं पटशाटकम् । वज्रभृत्कुरुते भक्त्या, सर्वालङ्कारभूषिता ॥ ९५३ ॥ अन्ये च देवा गणभृद्धपूंषि विधिनाऽमुना । परे मुनिशरीराणि, स्नपयन्त्यर्चयन्ति च ॥ ९५४ ॥ अथेन्द्रवचनात्तिस्रः, शिबिका: कुर्वते सुराः । तत्रैकस्यां जिनाङ्गानि, शक्रः स्थापयति स्वयम् ।। ९५५ ।। गणीनां च मुनीनां च परस्मिन् शिबिकाद्धये । स्थापयन्ति परे देवास्ततः शक्रसुरा अपि ।। ९५६ ।। भक्त्या स्वस्कन्धमारोप्य, शिबिका: समहोत्सवम् । स्थापयन्त्यर्हदादीनां देहांश्चित्यात्रये क्रमात् ॥ ९५७ ।। ततः शक्राज्ञया वह्निकुमाराः साश्रुलोचनाः । विमनस्का: क्षिपन्त्यग्निं, चित्यासु तिसृषु क्रमात् ।। ९५८ ॥ तथैव च ततो वायुकुमाराः स्वः पतेर्गिरा । द्रुतमुज्ज्वालयन्त्यग्निं, पवमानैर्विकुर्वितैः ॥ ९५९ ।। ततश्चतुर्विधा देवा, आज्ञप्ता वज्रपाणिना । तुरुष्ककाकतुण्डादिभारान् सारान् सहस्रशः ॥ ९६० ॥ कुम्भान् मधुघृतानां च, जुहुयुर्वह्निदीप्तये । ततोङ्गेश्वस्थिशेषेषु, संस्कृतेषु हविर्भुजा ॥ ९६१ ॥ निर्वापयन्ति जीमूतकुमारा वासवाज्ञया । क्षीरोदादाहृतैः क्षीरकल्पनीरैश्चिताश्च ताः ॥ ९६२ ॥ ततश्च–याम्यामूर्ध्वस्थां जिनानां, दाढां गृह्णाति वज्रभृत् । चमरेन्द्रोऽधस्तनीं तां तत्तद्दिश्याधिपत्यतः ॥ ९६३ ॥ वामामुपरिगां दाढामिन्द्रो गृह्णाति शूलभृत् । बलीन्द्रश्चाधस्तनीं तां, शेषांः सर्वे सुरासुराः ॥ ९६४ ॥ अस्थीन्यथाङ्गोपाङ्गानां, सर्वाण्याददते मुदा । अर्हद्भक्त्यनुरागेण, केचित्केचिच्च जीततः ॥ ९६५ ॥ पूर्वं माहात्म्यमेतेषां क्षेत्रलोके निरूपितम् । ग्रन्थान्तरे प्रसिद्धोऽयमपि हेतुर्निशम्यताम् ॥ ९६६ ॥ “ अंति सुरा ताओ अहं कोइ पराभवं जड़ करेज्जा । तो पक्खालिअ ताओ सलिलेण करंति निअरक्खं” ॥ आस्तां त्रिजगदर्थ्यानामस्थिग्रहणमर्हताम् । सुरा आददतेऽस्थीनि, योगभृच्चक्रिणामपि ॥ ९६७ ॥ इत्यर्थतो जंबूद्विपप्रज्ञप्तिवृतौ । 1 चिताभस्मापि गृह्णन्ति, शेषं विद्याधरादयः । सर्वोपद्रवनिर्नाशविधौ परममौषधम् ॥ ९६८ ॥ रजस्यपि गृहीतेऽस्मादहंपूर्विकया नरैः । गर्त्ता भवत्यखातैव, चितास्थाने ततोऽर्हताम् ॥ ९६९ ॥ मा भूदपरलोकांह्रिस्पर्शादाशातनेत्यथ । सातत्येन च तीर्थस्य प्रवृत्तिर्भवतादिति ॥ ९७० ॥ रत्नैरापूर्य तां गर्त्ती, खचितं रत्नकाञ्चनैः । कारयत्यर्हतां चैत्यस्तूपं शक्रः सुरासुरैः ॥ ९७१ ॥ गणिनां च मुनीनां च, चित्यास्थानकयोरपि । शक्रः स्तूपौ कारयति, रत्नस्वर्णमणीमयौ ॥ ९७२ ।।
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy