SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ 564 श्राद्धोऽमात्यादिको वा यस्तदभावे च पूर्जनः । जनो जानपदो वापि, सज्जयत्यद्भुतं बलिम् ॥ ८८२ ॥ तण्डुलास्तत्र कलमशालीनां स्युः सितत्विषः । उद्दामसौरभा: स्निग्धास्तनवः कोमला भृशम् ॥ ८८३ ॥ दुर्बलाकण्डिताः पूता, बलवत्याऽतिनिस्तुषाः । अखण्डाग्राश्चतुःप्रस्थप्रमिताऽऽढकसंमिताः ॥ ८८४ ॥ अर्पिता: स्वजनानां ये, तुषभग्नादिशुद्धये । पुनस्तेभ्य: समुच्चित्य, शोधिताः शुद्धवारिणा ॥ ८८५ ॥ अर्द्धस्विन्नानिमान् रत्नस्थाले निक्षिप्य निर्मले । सज्जिताखिलशृङ्गारा, मौलौ धत्ते सुवासिनी ॥ ८८६ ॥ गन्धद्रव्याणि दिव्यानि, निक्षिपन्त्यत्र नाकिनः । तेनासौ भूरिसौरभ्यसुभगो जायते बलिः ॥ ८८७ ॥ नीयते गीतवाद्यादिमहोत्सवपुरस्सरम् । श्राद्धेनासौ प्रभोरग्रे, श्लाघ्यमानेन धार्मिकैः ॥ ८॥ पूर्वद्वारा प्रविशति, बलिरेवं महामहैः । तस्मिन्नागतमात्रे च, विरमन्ति क्षणाज्जिनाः ॥ ८८९ ॥ ततः स चक्रवर्त्यादिः, श्रावको बलिना सह । तिस्रः प्रदक्षिणा: कृत्वा, प्राच्यां प्रभुपदान्तिके ॥ ८९० ॥ किरत्याशासु सर्वासु, तं बलिं प्रौढमुष्टिभिः । तस्य प्रागेव भूपातादर्द्धं गृह्णन्ति नाकिनः ॥ ८९१ ॥ अर्द्धं च शेषस्यार्द्धस्य, गृह्मात्येतद्विधायकः । अवशिष्टं यथालाभं, गृहन्त्यन्येऽखिला जनाः ॥ ८९२ ॥ मूर्जि न्यस्तेन तस्यैककणेनाप्तेन भाग्यत: । रोगा: सर्वेऽपि शाम्यन्ति, पर्जन्येनेव वह्नयः ॥ ८९३ ॥ प्रादुर्भवति षण्मासावधि रोगो न नूतनः । तस्मान्मौलिस्थिताद्रत्नदीपादिव तमोऽङ्करः ॥ ८९४ ॥ इत्थं बलिविधौ पूणे, जिना: प्रथमवप्रत: । अवतीर्य द्वितीयस्य, वप्रस्यैशानकोणके ॥ ८९५ ॥ देवच्छन्दकमागत्य, सुखं तिष्ठन्ति नाकिभिः । अप्यल्पैः कोटिसंख्याकैः, सेविता भृतकैरिव ॥ ८९६ ॥ ततो द्वितीयपौरुष्यामाद्योऽन्यो वा गणाधिपः । सिंहासने नृपानीते, पादपीठेऽथवाऽर्हताम् ॥ ८९७ ॥ उपविश्यादिशेद्धर्मोपदेशमतिपेशलम् । स छद्मस्थोऽपि भव्यानां, पृच्छतां सर्ववेदिवत् ॥ ८९८ ॥ व्याकुर्वन् विविधान् भावान्, संख्यातीतभवादिकान् । छद्मस्थोऽयं जिनो वेति, न छद्मस्थैः प्रतीयते ॥ ८९९ ॥ तथाहुः श्रीभद्रबाहुस्वामिपादा:- "राओवणीअसीहासणे निविट्ठो व पायपीटंमि । जेट्ठो अण्णयरो वा गणहारि कहेइ बीयाए ॥ संखाईए वि भवे साहइ जं वा परो उ पुच्छिज्जा । न य णं अणाइसेसी विआणइ एस छउमत्थो”॥ [आवश्यकनियुक्ति श्लो. ५८९, ५९०] पुनः पाश्चात्यपौरुष्यां, स्थित्वा सिंहासने जिनाः । कुर्वते देशनां सर्वा, व्यवस्थाऽवापि पूर्ववत् ॥ ९०० ॥ प्राक्कदापि न जातं स्याद्यत्र तत्र चतुर्विधाः । कुर्वन्ति देवाः समवसरणं विधिनाऽमुना ॥ ९०१ ॥ जातेऽप्यस्मिन्मुहुर्यत्र, देवः कश्चिन्महद्रिकः । नन्तुमेति स तत्रैकः, कुरुते भक्तिमानिदम् ॥ ९०२ ॥ यदापि न स्यात्समवसरणं स्यात्तदापि हि । वक्ष्यमाणं प्रातिहार्याष्टकं नियतमर्हताम् ॥ ९०३ ॥ अशोकवृक्षः सश्रीको, भवेद्योजनविस्तृतः । चलत्किसलयो भव्यान्, करा|राह्वयन्निव ॥ ९०४ ॥ अधोवृन्तानि पुष्पाणि, पञ्चवर्णानि नाकिनः । तन्वते जानुदजानि, जिनानां देशनावनौ ॥ ९०५ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy