________________
तत्कीलिताख्यं यत्रास्थ्नां, केवलं कीलिकाबलम् । अस्मां पर्यन्तसम्बन्धरूपं सेवातमुच्यते ॥ ३८९ ॥ सेवयाऽभ्यङ्गाद्यया वा, ऋतं व्याप्तं ततस्तथा । छेदैः खण्डैमिथ:स्पृष्टं, छेदस्पृष्टमतोऽथवा ॥ ३९० ॥ यद्यपि स्युरवस्थीनामेतान्यस्थ्यात्मकानि न । तद्गतः शक्तिविशेषस्तथाप्येषूपचर्यते ॥ ३९१ ॥ एकेन्द्रियाणां सेवार्तं, तमपेक्ष्यैव कथ्यते । जीवाभिगमानुसृतैः, कैश्चिच्चायं सुधाभुजाम् ॥ ३९२ ॥ संग्रहणीकारैस्तु-छ गभ्भतिरिनराणां, समुच्छिमपणिंदिविगलछेवट्ठम् । सुरनेरइया एगिन्दिया य सब्बे असंघयणा ॥
[श्लोक १६१] इत्युक्तम् ॥ इति संहननानि ॥ १९ ॥ कषं संसारकान्तारमयन्ते यान्ति यैर्जनाः । ते कषायाः क्रोधमानमायालोभा इति श्रुताः ॥ ३९३ ॥ तत्र चक्रोधोऽप्रीत्यात्मको मानोऽन्येास्वोत्कर्षलक्षणः । मायाऽन्यवंचनारूपा, लोभस्तृष्णाभिगृनुता ॥ ३९४ ॥ चत्वारोऽन्तर्भवन्त्येते, उभयोषरागयोः । आदिमौ द्वौ भवेदेषो, राग:स्यादन्तिमौ च तौ ॥ ३९५ ॥ केचिच्चस्वपक्षपातरूपत्वान्मानोऽपि राग एव यत् । ततस्त्रयात्मको रागो, द्वेषः क्रोधस्तु केवलम् ॥ ३९६ ॥ चत्वारोऽपि चतुर्भेदाः, स्युस्तेऽनन्तानुबन्धिनः । अप्रत्याख्यानका: प्रत्याख्याना: संज्वलना इति ॥ ३९७ ॥
__एतल्लक्षणानि च श्रीहेमचन्द्रसूरिभिरित्थमूचिरे- [योगशास्त्र प्रकाश-४ श्लो. ७-८] पक्षं संज्वलन: प्रत्याख्यानो मासचतुष्टयम् । अप्रत्याख्यानको वर्ष, जन्मानन्तानुबन्धिकः ॥ वीतरागयतिश्राद्धसम्यग्दृष्टित्वघातकः । ते देवत्वमनुष्यत्वतिर्यक्त्वनरकप्रदाः ॥
प्रज्ञापनावृत्तौ च "अनन्तान्यनुबजन्ति, यतो जन्मानि भूत्रये । तेनानन्तानुबन्ध्याख्या,
क्रोधायेषु नियोजिता" ॥ एषां ‘संयोजना' इति द्वितीयमपि नाम ॥ संयोजयन्ति यन्नरमनन्तसंख्यैर्भवैः कषायास्ते । संयोजनताऽनन्तानुबन्धिता वाऽप्यतस्तेषाम् ॥ ३९८ ॥ नाल्पमप्युल्लसेदेषां, प्रत्याख्यानमिहोदयात् । अप्रत्याख्यानसंज्ञाऽतो, द्वितीयेषु नियोजिता ॥ ३९९ ॥ सर्वसावद्यविरतिः, प्रत्याख्यानमिहोदितम् । तदावरणत: संज्ञा, सा तृतीयेषु योजिता ॥ ४०० ॥ सम् ज्वलयन्ति यतिं यत्संविग्नं सर्वपापविरतमपि । तस्मात् संज्वलना इत्यप्रशमकरा निरुच्यन्ते ॥ ४०१ ॥ अन्यत्रापि उक्तम्-"शब्दादीन् विषयान्प्राप्य, संज्वलन्ति यतो मुहुः । ततः संज्वलनाहानं, चतुर्थानामिहोच्यते” ॥ स्युः प्रत्येकं चतुर्भदा, भेदा: संज्वलनादयः । एवं षोडशधैकैकश्चतुःषष्टिविधा इति ॥ ४०२ ॥ यथा कदाचिच्छिष्टोऽपि, क्रोधादेर्याति दुष्टताम् । एवं संज्वलनोऽप्येति, क्वाप्यनन्तानुबन्धिताम् ॥ ४०३ ॥ १. तत्संबन्धिन्यसंबन्धिनि वा टादौ स्वरे परे अन् (इति हैमश०) ।