SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ 562 तादृशाच्चाहतां रूपाज्जगदाचामगोचरात् । अनन्तगुणहीनाः स्यू, रूपतो गणधारिणः ॥ ८३६ ॥ तेभ्यश्चाहारका देहा, अनन्तगुणहीनकाः । तेभ्योऽप्यनुत्तरा देवास्ततोऽधोऽध: क्रमात्सुराः ॥ ८३७ ॥ यावढ्यन्तरगीर्वाणास्तेभ्यश्च चक्रवर्तिनः । वासुदेवा बलदेवा, महामाण्डलिका: क्रमात् ॥ ८३८ ॥ अनन्तगुणाहीनाः स्युस्तच्छेषास्तु नृपादयः । लोकाः सर्वेऽपि षट्स्थानपतिता रूपतो मिथः ॥ ८३९ ॥ अनन्ता १ सङ्ख्य २ संख्येय ३ भागहीना: परस्परम् । संख्येया ४ संख्येया ५ नन्त ६ गुणहीना: स्वरूपतः॥ ८४० ॥ तादृग्रूपाच तेऽर्हन्तो, मनोनयनसौख्यदाः । जनानामभिगम्याः स्युरुपादेयगिरोऽपि च ॥ ८४१ ॥ तथा तादृक् प्रभो रूपं, निरूप्यानुत्तरं जनाः । त्यक्तरूपाभिमानाः स्युर्न नीचैर्गोत्रबन्धिनः ॥ ८४२ ॥ धर्मादेवाप्यते रूपमीदृगैश्वर्यबन्धुरम् । इति धर्म प्रवर्तन्ते, तेऽर्हद्रुपनिरूपणात् ॥ ८४३ ॥ यदीदृगूपभाजोऽपि, राजवंश्या जिनेश्वराः । यतन्ते संयमे तर्हि, वयं किं न यतामहे ? ॥ ८४४ ॥ इत्यालोच्याल्पकर्माणो, यतन्ते केऽपि संयमे । बहुधेत्यर्हतां रूपं, भवेल्लोकोपकारकृत् ॥ ८४५ ॥ यथा रूपं तथा संहननं संस्थानमेव च । वर्णो गतिः स्वरस्सत्त्वं, स्यादुच्छ्वासाद्यनुत्तरम् ॥ ८४६ ॥ अन्यासामपि सर्वासां, प्रकृतीनामनुत्तराः । प्रशस्ताः स्युः परीपाकास्तादृक्षान्नामकर्मतः ॥ ८४७ ॥ असातवेदनीयाद्या, दुष्टाः प्रकृतयोऽपि याः । दुग्धाब्धौ निम्बनिर्यासबिन्दुवत्ता न दुःखदाः ॥ ८४८ ॥ अर्हतां पादमूले च, सदा सन्निहितो भवेत् । प्रायो गणधरो ज्येष्ठः, कदाचिदपरोऽपि वा ॥ ८४९ ॥ परं न स्वामिपादान्जमेकेन गणधारिणा । भवेत्कदापि रहितं, त्रिदशेनेव नन्दनम् ॥ ८५० ॥ ज्येष्ठो गणी सोऽपरो वा, प्रणम्य परमेश्वरान् । पार्श्वे निषीदत्याग्नेय्यामन्येऽप्येवं गणाधिपाः ॥ ८५१ ॥ मुनयः केवलज्ञानशालिनोऽथ जिनेश्वरान् । विश्व प्रदक्षिणीकृत्य, कृत्वा तीर्थनमस्कृतिम् ॥ ८५२ ॥ यथाक्रमनिविष्टानां, पृष्ठतो गणधारिणाम् । निषीदन्ति पदस्थानां, रक्षन्तो गौरवं स्थितेः ॥ ८५३ ॥ कृतकृत्यतया तादृक्कल्पत्वाच्च जिनेश्वरान् । न नमस्यन्ति तीर्थं तु, नमन्त्यर्हन्नमस्कृतम् ॥ ८५४ ॥ उक्तं च धनपालेन महात्मना—“होही मोहुच्छेओ, तुह सेवाए धुव त्ति नंदामि । जं पुण न वंदिअब्बो, तत्थ तुमं तेण जिज्झामि” ॥ मनःपर्यायज्ञान्याद्यास्ततोऽतिशायिसाधवः । नत्वार्हत्तीर्थगणिनः, सर्वज्ञांश्चासते ततः ॥ ८५५ ॥ तेषां च पृष्ठतः शेषसंयता अर्हदादिकान् । प्रणिपत्य निषीदन्ति, विनयेन यथाक्रमम् ॥ ८५६ ॥ तेषां च पृष्ठतो वैमानिकदेव्योऽर्हदादिकान् । प्रणिपत्यासते तासां, पृष्ठे साध्यस्तथैव च ॥ ८५७ ॥ १. सामान्यो विधिरयं, तेन सनत्कुमारादे रूपाधिक्येऽपि न क्षतिः, यदा नरेवसंभावनीयं तदुपमिति शक्रेन्द्रेण तदर्णनं सुरागमनं च । २. जिनानां नमस्यता प्रदक्षिणात्रयकरणेन, गणधराणां नमस्यता च नमस्तीर्थायेति भणनात्, तीर्थं नत्वा तीर्थस्य पृष्ठत उपविशन्तीत्यावश्यकोक्तेः, आवतैर्वन्दनं नेति वन्दनवध्यताविषया धनपालोक्तिरप्यवितथैव ।
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy