________________
561
वपत्यनारतम् । किरत्यपुण्यानि सुसाधुसेवनादतोऽपि तं श्रावकमाहुरुत्तमाः ॥
श्राति पचति तत्त्वार्थश्रद्धानं निष्ठां नयतीति, 'श्रां पाके' इत्यस्य रूपं, इति स्थानाङ्गवृत्तौ । एवं च विविधैर्भङ्गैः, स्वीकृतव्रतपालकाः । श्रावका: श्राविकाचैषामर्हतां स्यात्परिच्छदः ॥ ८१५ ॥ साधुष्पयो गणधरपदयोग्या भवन्ति ये । उत्पत्तिनाशध्रौव्यार्थां, त्रिपदी शिक्षयंति तान् ॥ ८१६ ॥ अधीत्य त्रिपदी तेऽपि, मुहुर्ताबीजबुद्धयः । रचयंति द्वादशाङ्गी, विचित्ररचनाञ्चिताम् ॥ ८१७ ॥ ततः सौगन्धिकरत्नचूर्णस्थालं करे धृतम् । शक्रः पुरो ढोकयति, पदस्थापनहेतवे ॥ ८१८ ॥ तिष्ठन्ति चार्भावनताः, पदयोग्या: पुरोऽर्हताम् । गन्धवासांस्तच्छिरस्सु, क्षिपन्ते मुष्टिभिर्जिनाः ॥ ८१९ ॥ ददते सूरिमन्त्रं च, तेभ्यस्तीर्थप्रवर्तकाः । द्रव्यक्षेत्रकालभावस्तीर्थानुज्ञां च कुर्वते ॥ ८२० ॥ कुर्वन्ति सर्व शक्राद्या, देवाः पदमहोत्सवम् । वयैस्तूर्यत्रिकैर्हर्षप्रकर्षोल्लसदाशयाः ॥ ८२१ ॥ सूत्रं गणधरा एव, ग्रनन्त्येते महाधियः । दिशन्ति केवलानेव, प्रायोऽर्थांस्तीर्थपाः पुनः ॥ ८२२ ॥ यथोच्चैः सहकारादितरुमारूढवान्नरः । स्वजनानामधःस्थानामुपकाराय शालिनाम् ॥ ८२३ ॥ फलानां कुरुते वृष्टि, द्धिवाः केचन तेषु च । पतन्ति तानि गृह्णन्ति, पटेन प्रभविष्णवः ॥ ८२४ ॥ अथ ते तान्युपादाय, संस्कृत्य च यथाविधि । उपयोज्य प्रीणयन्ति स्वजनानात्मनोऽपि च ॥ ८२५ ॥ तथा तीर्थङ्करा ज्ञानकल्पद्रुमशिरःस्थिताः । भव्यानामुपकाराय, वर्षन्त्यर्थाननुत्तरान् ॥ ८२६ ॥ गृह्णन्ति तान् गणधरा, वितत्य धिषणापटम् । आत्मानं रचितैस्तैश्चानुगृह्णन्त्यपरानपि ॥ ८२७ ॥ यथा फलानि व्यस्तानि, न सर्वानुपकुर्वते । कृतार्था न तथैवार्थाः, स्युः सूत्ररचनां विना ॥ ८२८ ॥ मुक्ताफलानि व्यस्तानि, शतानि कुसुमानि वा । नासूत्राण्युपयुज्यन्ते, तथाऽर्था अपि देहिनाम् ॥ ८२९ ॥ यादृक्स्वरूपाः सार्वेन्द्राः, प्राच्यां सिंहासनस्थिताः । तन्वते देशनां दीप्यमाना लोकोत्तरश्रिया ॥ ८३०॥ तथैव शेषदिश्वर्हत्प्रतिमाः सुरनिर्मिताः । विदध्युर्देशनां मूलस्वरूपादविशेषिताः ॥ ८३१ ॥ जनः कोऽपि न जानाति, स्वरूपेषु चतुर्विति । मूलस्वरूपं कतमत्कतमद्वान कृत्रिमम् ॥ ८३२ ॥
तथाहुः- “जे ते देवेहिं कया तिदिसिं पडिरूवगा जिणवस्स्स । तेसि पि तप्पभावा
तयाणुरूवं हवइ रूवं" ॥ [आवश्यकनियुक्ति श्लो. ५५७] प्रतिरूपेषु यत्तेषु, नाकभिर्विहितेष्वपि । रूपं स्याद्भगवत्तुल्यं, तन्महिम्नैव तध्रुवम् ॥ ८३३ ॥ अन्यथा तु सुराः सर्वे, यदि संभूय कुर्वते । अङ्गष्ठप्रमितं रूपं, सर्वशक्तिप्रयत्नतः ॥ ८३४ ॥ तज्जगज्जैत्ररूपाहत्पादाङ्गष्ठस्य सन्निधौ । निर्वाणाङ्गारविच्छायं, भवेहुर्वादिवृन्दवत् ॥ ८३५ ॥
__ आहुच-“यैः शांतरागरुचिभिः परमाणुभिस्त्वं, निर्मापितस्त्रिभुवनैकललामभूत ! । तावन्त एव खलु तेऽप्यणवः पृथिव्यां, यत्ते समानमपरं न हि रूपमस्ति” ॥ [भक्तामरस्तोत्र गा. १२]