SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ 556 द्वितीयोऽङ्कोऽथोर्ध्वपङ्क्तेरघःस्थपतिवर्तिना । गुण्यते प्रथमावेन, जातं यत्तदधो लिखेत् ॥ ७१८ ॥ ऊर्ध्वपङ्क्तिगताङ्कस्य, गुणितस्यास्य चेदधः । भवत्यङ्कः कोऽपि तर्हि, राशिमेनं निरेकयेत् ॥ ७१९ ॥ अध:पङ्क्तौ च शून्यं चेत्तस्याङ्कस्य भवेदधः । राशिस्तदा तथावस्थः, स्थाप्य इत्यग्रतोऽपि च ॥ ७२० ॥ यथा पूर्वस्थापनायामूर्ध्वस्थपङ्क्तिगस्त्रिकः । आयं मुक्त्वा द्वितीयो यः, स चाध:पतिवर्तिना ॥ ७२१ ॥ द्विकेनाद्येन गुणितो, जाता: षट् ते निरेककाः । पञ्च जाताश्चतुस्तेि, विंशतिस्ते च पञ्चभिः ॥ ७२२ ॥ ताडिताः स्युः शतं ते च, सहस्रं दशभिर्हताः । दशजास्तेऽप्येकहीनाश्चत्वारो नवकाः स्थिताः ॥ ७२३ ॥ ततश्चायं भावःसहस्राणि नव नवत्यधिकाश्च शता नव । एषां शीलाङ्गपाणामन्त्यं रूपं यथोदितम् ॥ ७२४ ॥ आभिश्च पङ्क्तिभिः षड्भिः, स्थापिताभिरधः क्रमात् । स्याद्रथस्याकृतिस्तस्माच्छीलाङ्गस्थ उच्यते ॥ ७२५ ॥ अन्येऽपि संति भूयांसः, सामाचार्यादयो स्थाः । ज्ञेयास्तेऽप्यनया रीत्या, नात्रोक्ता विस्तृतेर्भयात् ॥ ७२६ ॥ ___ मणगुत्तो सन्नाणी पसमिअकोहो अ इरिअसमिओ अ । पुढविजीए रक्खंतो इच्छाकारी नमो तस्स ॥ इच्छा मिच्छा तहकारो आवसिआ अ निसीहिआ । आपुच्छा पडिपुच्छा छंदनिमंतोवसंपया ॥ इति दिक् । गुणैरनेकैरित्यायैः, प्रथिता: पृथुबुद्धयः । साधुसाध्यो भवेत्तेषां, जिनेन्द्राणां परिच्छदः ॥ ७२७ ॥ श्रावकाणां तु भेदौ दावष्टौ द्वात्रिंशदेव च । सप्तत्रिंशाः शताः सप्त, स्थूलभेदविवक्षया ॥ ७२८ ॥ सम्यक्त्वं बिभ्रते केचित्तुयुक्तां विरतिं परे । द्विधा श्राद्धा अविरता, विरताविरता इति ॥ ७२९॥ अणुव्रतानि पञ्चापि षड्भिरुच्चारभङ्गकैः । पृथक् पृथक् स्वीकृतानि, यैस्तेषां षड् भिदोऽभवन् ॥ ७३० ॥ प्रतिपन्नोत्तरगुणवत: केवलदर्शन: । इति द्वयान्विता एते, षडित्यष्टौ भिदोऽभवन् ॥७३१ ॥ एवं सर्वत्राप्यग्रे भाव्यं । द्विविधत्रिविधं प्रोक्तं १ द्विविधदिविधं २ तथा । द्विविधैकविधं ३ चैकविधत्रिविधमेव च ४ ॥ ७३२ ॥ एकविधद्धिविधं ५ चैकविधैकविधं ६ तथा । श्राद्धानां षडमी प्रोक्ता, व्रतोच्चारणभङ्गकाः ॥ ७३३ ॥ न करोमि स्वयं नान्यैः, कारयामि च पातकम् । स्थूलहिंसादि मनसा, वाचाङ्गेनाद्यभङ्गके ॥ ७३४ ॥ एवमन्येऽपि भङ्गका भाव्याः षट्स्वप्येतेष्वनुमतिर्गृहस्थैर्न निषिध्यते । एषामनुमतिप्राप्तेः, स्त्रीपुत्रादिकृतेष्वपि ॥ ७३५ ॥ अन्यथा हि सर्वदेशविरत्योर्न भिदा भवेत् । त्रिविधं त्रिविधेनेति, भङ्गको गृहिणां न तत् ॥ ७३६ ॥ एषामुत्तरभङ्गास्तु, जायन्त एकविंशतिः । ते चैवमस्या: षड्भङ्ग्याः , प्रतिभेदावबोधकाः ॥ ७३७ ॥ स्थाप्या अधस्तादेवडाः, क्रमात्कोष्टेषु षट्स्वपि । एकको दौ त्रिकावेको, द्धिकः षट्कद्धयं ततः ॥ ७३८ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy