SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ 553 चतुर्भेदादित्यनर्थदण्डाद्यदिनिवर्त्तनम् । श्रावकाणां तदाख्यातं, तार्तीयीकं गुणव्रतम् ॥ ६५९ ॥ विषयाश्च कषायाश्च, निद्रा च विकथापि च । मद्यं चेति परित्याज्या:, प्रमादा: पञ्च सात्त्विकैः ॥ ६६०॥ राज्ञां स्त्रीणां च देशानां, भक्तानां विविधाः कथाः । संग्रामरूपसद्धस्तुस्वादाद्या विकथाः स्मृताः ॥ ६६१ ॥ मुहूर्तावधि सावद्यव्यापारपरिवर्जनम् । आद्यं शिक्षाव्रतं सामायिकं स्यात्समताजुषाम् ॥ ६६२ ॥ देशावकाशिकं नाम, दिक्संक्षेपो दिन प्रति । चतुर्दशानां संक्षेपो, नियमानामुतान्वहम् ॥ ६६३ ॥ ते चामी-“सचित्त दब विगई वाणह तंबोल वत्थ कुसुमेसु । वाहण सयण विलेवण -बंभ दिसि न्हाण भत्तेसु” ॥ [श्रावकातिचार सप्तमस्थूल] पोषं धर्मस्य धत्ते यत्तद्भवेत्पौषधव्रतम् । आहार १ देहसत्कारा २–ब्रह्म ३ व्यापार ४ वर्जनम् ॥ ६६४ ॥ चतुर्विधः स्यादाहारोऽशनं तत्रौदनादिकम् । पानं सुराऽखिलं चाम्बु, सौवीरप्रभृतीन्यपि ॥ ६६५ ॥ खादिमं भृष्टधान्यानि, द्राक्षादीनि फलान्यपि । स्वादिमं तु लवङ्गैलापूगजातीफलादिकम् ॥ ६६६ ॥ कृते चतुर्विधाहारत्याग आहारपौषधः । सर्वतः स्यान्निर्विकृत्या चाचाम्लादौ तु देशतः ॥७६७ ॥ एवमन्येऽपि त्रयः स्युदेशसर्वत्वयोर्द्विधा । आद्य एव हि भेदे तद्व्यवहारस्तु साम्प्रतम् ॥ ६६८ ॥ सदा क्वचिद्धा दिवसे, साधूनां दानपूर्वकम् । भुज्यते यत्तदतिथिसंविभागाभिधं व्रतम् ॥ ६६९ ॥ महाव्रतापेक्षयाद्यपञ्चव्रत्यां मताऽणुता । तद्गुणाधायकत्वेन, गुणता चोत्तरत्रये ॥६७०॥ मुहुर्गुर्वादिशिक्षावन्निषेव्याणि यथोचित्तम् । शिक्षावत्वमन्त्येषु, चतुर्विति मतं जिनैः ॥ ६७१॥ अन्यत्र तु अन्त्यानि सप्तापि शिक्षाव्रतान्युच्यन्ते । तथोक्तं 'पञ्चाणुवइयं सत्तसिक्खावइयं दुवालसविहं' इत्यादि विपाकसूत्रे सुबाहधिकारे । तथा-तत्वानि सप्त नव वा, धर्माद्यर्थांश्च षड् ध्रुवान् । दानादिकं चतुर्दा च, धर्ममादिशति प्रभुः ॥ ६७२ ॥ तथोक्तं-दानशीलतपोभावभेदाद्धर्मं चतुर्विधम् । मन्ये युगपदाख्यातुं, चतुर्वकोऽभवद्भवान् ॥ [वितरागस्तोत्र प्र. ४. श्लो. ४] यथाऽसुमन्तोबद्धयन्ते मुच्यन्तेऽपि च कर्मभिः । यथा च यान्ति निर्वाणं, स्वामी सर्वं तथाऽऽदिशेत् ॥ ६७३ ॥ यथाऽऽदिशति पूर्णस्य, तुच्छस्यापि तथैव सः । निःस्पृहः समचित्तश्च, चक्रवर्तिदरिद्रयोः ॥ ६७४ ॥ पूर्णतुच्छस्वरूपं चैवमाचाराङ्गवृत्ती-ज्ञानेश्वर्यधनोपेतो, जात्यन्वयबलान्वितः । तेजस्वी मतिमान् ख्यातः, पूर्णस्तुच्छो विपर्ययात् ॥ स्वयं कृतार्थोऽप्यन्येषां, हितार्थं धर्ममादिशन् । लोकेषु षड्विधेष्वेष, उत्तमोत्तम उच्यते ॥ तथाहुः श्रीउमास्वातिवाचकपादा:- “कर्माहितमिह चामुत्र चाधमतमो नरः समारभते । इह फलमेव त्वधमो विमध्यमस्तूभयफलार्थम् ॥ परलोकहितायैव प्रवर्त्तते मध्यमः क्रियासु सदा । मोक्षायैव तु घटते विशिष्टमतिरुत्तमः पुरुषः ॥ यस्तु कृतार्थोऽप्युत्तममवाप्य धर्म परेभ्य उपदिशति । नित्यं स उत्तमेभ्योऽप्युत्तम इति पूज्यतम एव ॥ तस्मादर्हति पूजामर्हन्नेवोत्तमोत्तमो लोके ।
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy