SearchBrowseAboutContactDonate
Page Preview
Page 567
Loading...
Download File
Download File
Page Text
________________ 550 तथाहुः श्रीभद्रबाहुस्वामिपादा:-“तप्पुब्बिया अरहया पूइयपूआ य विणयकम्मं च । कयकिच्चोवि जह कहं कहए णमए तहा तित्थं ॥” अस्य वृत्तौ-"तीर्थं श्रुतज्ञानं तत्पूर्विकाऽर्हत्ता, तदभ्यासप्राप्तेरिति ।” [आवश्यकनियुक्ति श्लो. ५६७] वक्ष्यमाणैर्गुणैः पञ्चत्रिंशताऽलड़ता सदा । व्याप्नोत्यायोजनं वाणी, सर्वभाषानुगा प्रभोः ॥ ५९८ ।। तथाहुः श्रीहेमसूरयः काव्यानुशासने– “अकृत्रिमस्वादुपदां, परमार्थाभिधायिनीम् । सर्वभाषापरिणतां, जैनी वाचमुपास्महे" ॥ तथा-"देवा दैवी नरा नारी, शबराश्चापि शाबरीम् । तिर्यञ्चोऽपि च तैरची, मेनिरे भगवगिरम् ॥ [श्लोक - १] यथा जलधरस्याम्भ, आश्रयाणां विशेषत: । नानारसं भवत्येवं, वाणी भगवतामपि ॥ ५९९ ॥ स्यात्प्रभोर्मूलभाषा च, स्वभावादर्द्धमागधी । स्यातां ढे लक्षणे ह्यस्यां, मागध्या: प्राकृतस्य च ॥ ६०० ॥ येनैकेनैव वचसा, भूयसामपि संशयाः । छिद्यन्ते वक्ति तत्साळ, ज्ञाताशेषवचोविधिः ॥६०१॥ क्रमच्छेदे संशयानामसंख्यत्वाद्धपुष्मताम् । असंख्येनापि कालेन, भवेत्कथमनुग्रहः ? ॥ ६०२ ॥ शब्दशक्तेर्विचित्रत्वात्संतीद्वंशि वचांसि च । प्रयुक्तैरुत्तरं यत्स्यायुगपद्भूयसामपि ॥ ६०३ ॥ सर:शरस्वरार्थेन, भिल्लेन युगपद्यथा । सरो नत्थि त्ति वाक्येन, प्रियास्तिस्रोऽपि बोधिताः ॥ ६०४ ॥ तथोक्तं-"भिल्लस्स तिन्नि भज्जा एगा मग्गेइ पाणियं पाहि । बीया मग्गइ हरिणं तइया गवरावए गीयं"॥ प्रष्टुमाकाङ्कितो योऽर्थः, प्राक् संदिग्धश्च यो भवेत् । येन वा यस्य वैराग्यं, यो वा यस्यावबोधकृत् ॥ ६०५ ॥ सर्वोऽपि लोकः प्रत्येकं, तमर्थमवबुध्यते । अर्हदुच्चारितादेकवाक्यादप्यतिशायिनः ॥ ६०६ ॥ अविच्छेदेन भगवान्, विधत्ते देशनां यदि । तदा नोद्धिजते श्रोता, यावज्जीवमहर्निशम् ॥ ६०७ ॥ न क्षुत्तृष्णा न च व्याधिः, काचिदाधिश्च न स्पृशेत् । शृण्वतो भगवद्धाणी, सकलानपि देहिनः ॥ ६०८ ॥ माधुर्यं भगवद्धाण्या, वाचां यद्यप्यगोचरम् । तथापि सौख्यवन्मुक्तेरौपम्येन निरूप्यते ॥ ६०९॥ यथाऽऽसीदणिजः कोऽपि, मितंपचशिरोमणिः । आतृप्ति नात्मनाऽप्याद, योऽन्नं लोभ इवाङ्गभृत् ॥ ६१०॥ अन्नं नाजीर्यदन्येषां, यस्मिन् पश्यति भक्षितम् । य: सिक्थाशङ्कया पश्यन्, स्थालीक्षालनवार्यपि ॥ ६११ ॥ लिहति व स्वयं स्थाली, योऽसकृत्पाणिना भृशम् । काका वराका: श्वानो वा, किं लिहेंयुस्तदङ्गणे ? ॥ ६१२ ॥ जना नोच्चारयन्ति स्मावश्यकेऽपि प्रयोजने । यन्नाम जातूक्ते त्विष्टदेवान् श्रेयोऽर्थमस्मरन् ॥ ६१३ ॥ भार्या तस्यानुरूपाऽऽसीद्या शुनीव वनीपकम् । दूरादपि क्षोभयति, दुर्वाक् तृष्णेव जङ्गमा ॥ ६१४ ॥ आसीद्दासी च तस्यैका, जरती गरतीव्ररुक् । क्षुज्जराजर्जरा दीना, कृशा मूतव दुर्दशा ॥ ६१५ ॥ प्रात: स्माह वणिक्पत्नी, तां रण्डे ! याहि काननम् । एधांस्याहर भूयांसि, न दास्याम्यन्यथाऽशनम् ॥ ६१६ ॥ प्रतिपद्य वचस्तस्याः, क्षीणोपायाश्रयाऽगमत् । वनं शनैः शनैर्यष्टिमवष्टभ्य सुतामिव ॥ ६१७ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy