SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ 39 प्रत्येकं सर्वलेश्यानामनन्ता वर्गणाः स्मृताः । प्रत्येकं निखिला लेश्यास्तथाऽनन्तप्रदेशिकाः ॥ ३४४ ॥ असंख्यातप्रदेशावगाढाः सर्वा उदाहताः । स्थानान्यध्यवसायस्य, तासां संख्यातिगानि च ॥ ३४५ ॥ क्षेत्रतस्तान्यसंख्येयलोकाभ्रांशसमानि वै । कालतोऽसंख्येयकालचक्रक्षणमितानि च ॥ ३४६ ॥ यदुक्तम्-"असंख्नेज्जाण उस्सप्पिणीण ओसप्पिणीण जे समया । संखाईया लोगा, लेस्साणं हुंति ठाणाइं” ॥ [उत्तराध्ययन. अध्य. ३४. गा. ३३] अभिप्रायो यादृशः स्यात्, सतीष्वेतासु देहिनाम् । स मया समयोक्ताभ्यां, दृष्टान्ताभ्यां प्रदर्श्यते ॥ ३४७ ॥ यथा पथ:परिभ्रष्टाः, पुरुषा: षण्महाटवीम् । प्राप्ताः समन्तादेक्षन्त, भक्ष्यं दिक्षु बुभुक्षिताः ॥ ३४८ ॥ जम्बूवृक्षं क्वचित्तत्र, ददृशुः फलभङ्गरम् । आह्वयन्तमिवाध्वन्यान्, मरुच्चपलपल्लवैः ॥ ३४९ ॥ एकस्तत्राह वृक्षोऽयं, मूलादुन्मूल्यते ततः । सुखासीना: फलास्वाद, कुर्मः श्रमविवर्जिताः ॥ ३५० ॥ अन्य: प्राह किमेतावान्, पात्यते प्रौढपादप: ?। शाखा महत्यच्छिद्यन्ते, सन्ति तासु फलानि यत् ॥ ३५१ ॥ तृतीयोऽथावदत् शाखा, भविष्यन्ति कदेदृशः । प्रशाखा एव पात्यन्ते, यत एता: फलैर्भूताः ॥ ३५२ ॥ उवाच वाचं तुर्योऽथ, तिष्टन्त्वेता वराकिकाः । यथेच्छं गुच्छसंदोहं, छिंद्यो येषु फलोद्गमः ॥ ३५३ ॥ न नः प्रयोजनं गुच्छै:, फलैः किन्तु प्रयोजनम् । तान्येव भुवि कीर्यन्ते, पञ्चमः प्रोचिवानिति ॥ ३५४ ॥ षष्टेन शिष्टमतिना, समादिष्टमिदं ततः । पतितानि फलान्यग्रो, माभूत्पातनपातकम् ॥ ३५५ ॥ भाव्याः षण्णामप्यमीषां, लेश्याः कृष्णादिकाः क्रमात् । दर्श्यतेऽन्योऽपि दृष्टान्तो, दृष्ट: श्रीश्रुतसागरे॥ ३५६ ॥ केचन ग्रामघाताय, चौराः क्रूरपराक्रमाः । क्रामन्तो मार्गमन्योऽन्यं, विचारमिति चक्रिरे ॥ ३५७ ॥ एकस्तत्राह दुष्टात्मा, यः कश्चिदृष्टिमेति नः । हन्तव्यः सोऽद्य सर्वोऽपि, द्विपदो वा चतुष्पदः ॥ ३५८ ॥ अन्यः प्राह चतुष्पद्भिरपराद्धं न किञ्चन । मनुष्या एव हन्तव्या, विरोधो यैः सहात्मनाम् ॥ ३५९ ॥ तृतीयाः प्राह न स्त्रीणां, हत्या कार्याऽतिनिन्दिता । पुरुषा एव हन्तव्या, यतस्ते क्रूरचेतसः ॥ ३६० ॥ निरायुधैर्वराकैस्तैर्हतैः किं न: प्रयोजनम् ?। घात्याः सशस्त्रा एवेति, तुर्यश्चातुर्यवान् जगौ ॥ ३६१ ॥ सशस्त्रैरपि नश्यद्भिर्हतैः किं नः फलं भवेत् ?। सायुधो युध्यते यः स, वध्य इत्याह पञ्चमः ॥ ३६२ ॥ परद्रव्यापहरणमेकं पापमिदं महत् । प्राणापहरणं चान्यच्चेत्कुर्मस्तर्हि का गतिः ॥ ३६३ ॥ धनमेव तदादेयं, मारणीयो न कश्चन । षष्टः स्पष्टमभाषिष्ट, प्राग्वदत्रापि भावना ॥ ३६४ ॥ सर्वस्तोकाः शुक्ललेश्या जीवास्तेभ्यो यथोत्तरम् । पद्मलेश्यास्तेजोलेश्या, असंख्येयगुणा: क्रमात् ॥ ३६५ ॥ अनन्तनास्ततो लेश्याः, कापोत्याढ्यास्ततस्तथा । तेभ्यो नीलकृष्णलेश्याः, क्रमाद्विशेषतोऽधिकाः ॥ ३६६ ॥ इति लेश्यास्वरूपम् ॥ १७ ॥ निर्व्याघातं प्रतीत्य स्यादाहार: षड्दिगुद्भवः । व्याघाते त्वेष जीवानां, त्रिचतुष्पञ्चदिग्भवः ॥ ३६७ ॥ अलोकवियताऽऽहारद्रव्याणां स्खलनं हि यत् । स व्याघातस्तदभावो, निर्व्याघातमिहोच्यते ॥ ३६८ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy