SearchBrowseAboutContactDonate
Page Preview
Page 559
Loading...
Download File
Download File
Page Text
________________ 542 तथोक्तं- “आगमउवएसाणं निसग्गओ जंजिणप्पणीयाणं । भावाणं सद्दहणं धम्मझाणस्स तं लिंगं "॥ [ध्यानशतक श्लोक ६७] धर्मध्यानस्य चत्वारि, भवन्त्यालम्बनान्यथ । सौधाद्यारोहणे रज्ज्वादिवद्यानि जिना जगुः ॥ ४५३ ॥ वाचना च पृच्छना च, तथैव परिवर्तना । अनुप्रेक्षा चेत्यमूषां, स्वरूपमपि कीर्त्यते ॥ ४५४ ॥ निर्जरार्थं विनेयानां, सूत्रदानादिवाचना । सूत्रादौ शड़िते प्रश्नो, गुरूणां पृच्छना मता ॥ ४५५ ॥ पूर्वाधीतस्य सूत्रादेरविस्मरणहेतवे । निर्जरार्थं च योऽभ्यासः, स भवेत्परिवर्तना ॥ ४५६ ॥ सूत्रार्थानुस्मरणं चानुप्रेक्षेत्यभिधीयते । धर्मध्याने चतस्रोऽनुप्रेक्षाः प्रोक्ता इमाः परा: ॥ ४५७ ॥ अन्विति ध्यानतः पश्चात्, प्रेक्षा त्वालोचनं हृदि । अनुप्रेक्षा स्यादसौ चाश्रयभेदात् चतुर्विधा ॥ ४५८ ॥ एकत्वानित्यत्वाशरणत्वानां भवस्वरूपस्य । चिन्ता धर्मध्यानानुप्रेक्षाः स्युः क्रमादेताः ॥ ४५९ ॥ एकोहं नास्ति मे कश्चिन्नाहमन्यस्य कस्यचित् । न तं पश्यामि यस्याहं, नासौ भवति यो मम ॥ ४६० ॥ इत्येकत्वानुप्रेक्षा । काय: सन्निहितापाय:, संपद: पदमापदाम् । समागमा: स्वप्नसमाः, सर्वमुत्पादिभङ्गरम् ॥ ४६१ ॥ इत्यनित्यत्वानुप्रेक्षा । जन्मजरामरणभयैरभिद्रुते व्याधिवेदनाग्रस्ते । जिनवरवचनादन्यन्न चास्ति शरणं क्वचिल्लोके ॥ इत्यशरणानुप्रेक्षा । [प्रशमरतिप्रकरणं - श्लोक: १५२] माता भूत्वा दुहिता भगिनी भार्या च भवति संसारे । व्रजति सुतः पितृतां भ्रातृतां पुनः शत्रुतां चैव ॥ [प्रशमरतिप्रकरणं श्लोक १५६] गोत्पत्तौ महादुःखं, महादुःखं च जन्मनि । मरणे च महादुःखमिति दुःखमयो भवः ॥ ४६२ ॥ इति संसारानुप्रेक्षा। शोधयत्यष्टधा कर्ममलं शुक्लमिति स्मृतम् । शुचं वा क्लमयतीति, शुक्लं तच्च चतुर्विधम् ॥ ४६३ ॥ सविचारं स्यात्पृथक्त्ववितर्काख्यमिहादिमम् । तथैकत्ववितर्काख्यमविचारं द्वितीयकम् ॥ ४६४ ॥ सूक्ष्मक्रियं चानिवृत्ति, शुक्लध्यानं तृतीयकम् । समुच्छिन्नक्रियं चैवाप्रतिपाति चतुर्थकम् ॥ ४६५ ॥ उत्पादादिपर्यवाणामेकद्रव्यविवर्तिनाम् । विस्तारेण पृथग्भेदैर्वितर्को यद्धिकल्पनम् ॥ ४६६ ॥ नाना नयानुसरणात्मकात्पूर्वगतश्रुतात् । यत्र ध्याने तत्पृथक्त्ववितर्कमिति वर्णितम् ॥ ४६७ ॥ अत्र च व्यञ्जनादर्थे, तथाऽर्थायञ्जनेऽसकृत् । विचारोऽस्ति विचरणं, सविचारं तदीरितम् ॥ ४६८ ॥ मनःप्रभृतियोगानामेकस्मादपरत्र च । विचारोऽस्ति विचरणं, सविचारं ततोऽप्यदः ॥ ४६९ ॥ एवं च- ... यत्पृथक्त्ववितर्काढ्यं, सविचारं भवेदिह । तत्स्यादुभयधर्माढ्यं, शुक्लध्यानं किलादिमम् ॥ ४७० ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy