SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ 537 तत्र द्रव्यं सचित्तादि, क्षेत्रं ग्रामगृहादिकम् । काल: स्यान्मासवर्षादि वो रागादिरुच्यते ॥ ३४८ ॥ एकान्ते च सभायां च पुरेऽरण्ये समक्रिया: । समाहिताः समितिभिर्गुप्तिभिश्च निराश्रवाः ॥ ३४९ ॥ व्योमवत्ते निरालम्बा, आत्मेवास्खलितस्सदा । सौम्या: शीतांशुवद्दीप्राः, सहस्रकरबिम्बवत् ॥ ३५० ॥ वायुवच्चाप्रतिबंधाः, शरदम्भोऽमलाशया: । पाथोनिधिवदक्षोभ्या, अप्रकम्प्याश्च मेरुवत् ॥ ३५१ ॥ अप्रमत्ताश्च भारण्डखगवद्गजराजवत् । शौण्डीरा: सिंहवच्छूरात्मानो भुवि चरन्ति ते ॥ ३५२ ॥ शङ्खो विविधरागेण, कांस्यपात्रं यथाऽम्भसा । ज्यते लिप्यते नैव, तथा तेऽपि जिनेश्वराः ॥ ३५३ ॥ तपसः पारणां ते च, कुर्वते यस्य वेश्मनि । तद्गृहे पञ्च दिव्यानि, स्युर्देवैर्विहितानि वै ॥ ३५४ ॥ सुगन्धिजलवृष्टिः स्यात् १, पुष्पवृष्टिस्तथा भवेत् २ । स्यात् स्वर्णवृष्टि ३ र्धनति, गगने दिव्यदुन्दुभिः ४॥ ३५५ ॥ अहो दानमहो दानमित्युद्घोषणपूर्वकम् । नृत्यन्ति मुदिता देवा, नरजन्मानुमोदिनः ॥ ३५६ ॥ स्वर्णवृष्टौ गरिष्ठायां, सार्द्धा द्वादश कोटयः । कनिष्ठायां तु तस्यां स्युर्लक्षास्तावत्य एव च ॥ ३५७ ॥ त्रैलोक्यस्थामविक्षोभप्रभविष्णुभुजा अपि । परीषहोपसर्गास्ते, सहन्ते निर्जरार्थिनः ॥ ३५८ ॥ क्षुत् पिपासा च शीतोष्णे, दंशा चेला ऽरति स्त्रियः । चर्या नैषेधिकी शय्या ऽऽक्रोशश्च वध याचने ॥ ३५९ ॥ रोगाऽलाभ तृणस्पर्शाः, सत्कारो मलिनाङ्गता । प्रज्ञाऽज्ञानं च सम्यक्त्वं, द्वाविंशतिः परिषहाः ॥ ३६० ॥ अरत्याख्यान्मोहनीयादरति: स्यात्परीषहः । जुगुप्सामोहनीयाच्चाचेलत्वं स्यात्नपावहम् ॥ ३६१ ॥ पुंवेदमोहनीयाच्च, स्यात्पुसां स्त्रीषरीषहः । स्त्रीवेदमोहनीयाच्च, स्त्रीणां स्यात्पुपरीषहः ॥ ३६२ ॥ भयमोहाद्भवेद्भीष्मो, नैषेधिक्या: परीषहः । याञ्चापरीषहो मानभङ्गकृन्मानमोहतः ॥ ३६३ ॥ क्रोधहेतुः क्रोधमोहभूराक्रोशपरीषहः । मानहेतुर्मानमोहभूः सत्कारपरीषहः ॥ ३६४ ॥ चारित्रमोहमाश्रित्य, स्युः सप्तामी परीषहाः । प्रज्ञाऽज्ञानद्वयं ज्ञानावरणीयसमाश्रितम् ॥ ३६५ ॥ सम्यक्त्वं दर्शनमोहमलाभो विजकर्म च । आश्रित्य वेदनीयं तु, भवन्त्येकादशापरे ॥ ३६६ ॥ तत्राद्याः क्रमतः पञ्च, चर्या शय्या वधो रुजा । तृणस्पर्शश्च मालिन्यमित्येते वेदनीयजाः ॥ ३६७ ॥ एवं च ज्ञानावरणे, मोहनीयान्तराययोः । वेदनीये चेति कर्मचतुष्केऽन्तर्भवन्त्यमी ॥ ३६८ ॥ स्युभविंशतिरप्येते, सप्ताष्टकर्मबन्धिनाम् । युगपदिशतिं चामून्, वेदयन्त्यपि जातु ते ॥ ३६९ ॥ चर्यानैषेधिकीयुग्मं, युग्मं शीतोष्णयोरपि । न भवेयुगपत्तेनानुभवो विंशतेः स्मृतः ॥ ३७० ॥ ननु चात्यन्तिके शीते, पतति ज्वलितेऽनले । मध्यस्थस्यैकत: शीतं, तुदत्येवोष्णमन्यतः ॥ ३७१ ॥ अत्रोच्यतेशीतोष्णकालोत्थे शीतोष्णे एवात्र विवक्षिते । व्यभिचारो न तत्पूर्वोक्तैः शीतज्वरिभिस्तथा ॥ ३७२ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy