SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ 536 गजाश्वरथपादात्यसैन्यानि च ततस्ततः । सहस्रयोजनोत्तुङ्गो, ध्वजो ध्वजसहस्रयुक् ॥ ३२४ ॥ खङ्गग्राहा: कुन्तपीठफलकग्राहिणस्ततः । हास्यादिकारका: कान्दर्पिकाश्च सजयारवाः ॥ ३२५ ॥ उग्रा भोगाश्च राजन्याः, क्षत्रियाद्यास्ततः क्रमात् । संचरन्ति ततो देवा, देव्यश्च स्वामिनः पुरः ॥ ३२६ ॥ वदन्ति सर्वे तत्रैवं, जय जीव जगद्गुरो ! । ज्ञानाद्यैर्निरतीचार्जहि कर्मरिपून द्रुतम् ॥ ३२७ ॥ जयाजितानीन्द्रियाणि, जितं धर्मं च पालय । विज्ञान जित्वा त्रिभुवनैश्वर्यमासादय द्रुतम् ॥ ३२८ ॥ रागद्वेषमहामल्लौ, हत्वा मल्ल इवोद्भटः । आराधनापताकां द्राग्, जगद्रङ्गे समाहर ॥ ३२९ ॥ विशुद्धं केवलज्ञानं, प्रभो ! शीघ्रमवाप्नुहि । सन्मार्ग दर्शयास्माकं, धर्म निर्विजमस्तु ते ॥ ३३० ॥ एवं महैः प्राप्य वनमशोकादितरोस्तले । संस्थाप्य शिबिकां तस्याः, समुत्तरति तीर्थकृत् ॥ ३३१ ॥ यथोचितं भूषणानि, विमुञ्चति ततः प्रभुः । तान्यादाय हितं शास्तीत्येवं कुलमहत्तरा ॥ ३३२ ॥ उच्चोच्चगोत्रस्त्वं वत्स ! त्वमसि क्षत्रियोत्तमः । प्रसिद्धमातापितृको, व्याप्तकीर्तिर्जगत्त्रये ॥ ३३३ ॥ दुराराधं दुश्चरं च, व्रतमङ्गीकृतं त्वया । यद्वालुकानां कवल, इवास्वादलवोज्झितम् ॥ ३३४ ॥ दुर्वहं मेरुवत्खड्गधाराग्रमिव दुश्वरम् । दुस्तरं वाविद्भीष्मं, क्लीबानां श्रवणादपि ॥ ३३५ ॥ ततः प्रमादं मा कार्वित्सोऽसि त्वं सुखोचितः । तथा यतेथास्त्वं धर्मे, यथा सिद्ध्येत्तवेप्सितम् ॥ ३३६ ॥ इत्युदित्वा नमस्कृत्य, शाटकं हंसलक्षणम् । आदाय भूषणैः पूर्णमेकत: साऽपसर्पति ॥ ३३७ ॥ ततो मुष्ट्यैकया कूर्च, तच्चतुष्केण मुर्द्धजान् । उद्धरन् कुरुते लोचं, भगवान् पञ्चमौष्टिकम् ॥ ३३८ ॥ तदा च प्राप्तवैराग्यैर्जिना: केचिन्नृपादिभिः । प्रव्रजन्ति परिवृताः, केचिदेकाकिनोऽपि च ॥ ३३९ ।। केशांस्त्वादाय शक्रस्तान्, सुरभीन् श्यामलान्मृदून् । अनुज्ञाप्य जगन्नाथमुत्सृजेत्क्षीरनीधौ ॥ ३४०॥ वस्त्रं च स्थापयत्येकं, प्रभोः स्कन्धे हरिस्तदा । देवदूष्याभिधं स्वर्णलक्षमूल्यमनुत्तरम् ॥ ३४१ ॥ देवमानवशब्दौघो, नानातूर्यवोऽपि च । क्षिप्रमेवेन्द्रवाक्येन, निखिलोऽप्युपशाम्यति ॥ ३४२ ॥ नमो सिद्धाणमित्युक्त्वा, स्वामी सामायिकं ततः । निषिद्धसर्वसावद्ययोगं संप्रतिपद्यते ॥ ३४३ ॥ अत्र सामायिकपाठे भंते इति जिना न कथयन्तीति कल्पसूत्रवृत्त्यादिषु करोमि भदन्त सामायिकं । सर्वान्सावद्ययोगान प्रत्याचक्षे । न चास्यान्यो भदन्तोऽन्यत्र सिद्धेभ्यः आचारार्थं त्वनेन सिद्धान् वा प्रत्युक्तमिति तु तत्त्वार्थवृत्तौ ॥ ततस्तस्य च चारित्रप्रतिपत्त्युत्तरक्षणे । उत्पद्यते महाज्ञानं, मन:पर्यायसंज्ञकम् ॥ ३४४ ॥ एवं गृहीतचारित्रास्तेऽर्हन्तः परमेश्वराः । आपृच्छय स्वजनांस्तस्मिन्नेवाति विहरन्त्यपि ॥ ३४५ ॥ वसन्त्येकमहोरात्रं, ग्रामे द्रङ्गे च पञ्च तान् । चन्दनाभ्यर्चने वास्या, तक्षणे च समाशयाः ॥ ३४६ ॥ मणौ मृदि रिपौ मित्रे समाश्च स्तुतिनिन्दयोः । द्रव्यक्षेत्रकालभावप्रतिबन्धविवर्जिताः ॥ ३४७ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy