________________
535
तत्र सिंहासने पूर्वामुखः स्वामी निषीदति । प्रभोदक्षिणतश्वोपविशेत्कुलमहत्तरा ॥ ३०३ ॥ पटशाटकमेकं सा, बिभृते हंसलक्षणम् । अम्बात्री वामतश्च, चारुवेषा निषीदति ॥ ३०४ ॥ पृष्ठेऽवतिष्ठते चैका, तरुणी चारुभूषणा । प्रभूपरि सितच्छत्रं, दधाना स्वर्वधूपमा ॥ ३०५ ॥ एका च कृतशृङ्गारा, चकोराक्षी निषीदति । ऐशान्यां दधती हस्ते, कलशं जलसंभृतम् ॥ ३०६ ॥ एका निषीदत्याग्नेय्यां, रम्यालङ्कारबन्धुरा । हस्ते धृत्वा मणिमयं, तालवृन्तं मृगेक्षणा ॥ ३०७ ॥ ततश्च स्वजनादिष्टाः, सहस्रं पुरुषर्षभाः । समोच्छ्रायोत्साहरूपवेषभूषणशालिनः ॥ ३०८ ॥ वहन्ति शिबिकां यावत्तावत्सौधर्मनायकः । तस्य बाहां दाक्षिणात्यामूर्ध्वगां वहति स्वयम् ॥ ३०९ ॥ उदीच्यामूर्ध्वगां बाहां, वहतीशाननायकः । अधस्तनां दाक्षिणात्यां, चमरेन्द्रः स्वयं वहेत् ॥ ३१० ॥ अधस्तनीमौत्तराहां, बलीन्द्रस्तामुदस्यति । चत्वार उदहन्त्येवमिन्द्रा बाहाचतुष्टयम् ॥ ३११ ॥ शेषाः सुराः सुरेन्द्राश्च, चलत्कुण्डलभूषणाः । प्रौढप्रेमप्रकटितपुलकाङ्करदन्तुराः ॥ ३१२ ॥ पञ्चवर्णानि पुष्पाणि, वर्षन्तो देवदुन्दुभीन् । वादयन्तः स्वमात्मानं, धन्यंमन्या: स्फुरन्मुदः ॥ ३१३ ॥ अहंपूर्वमहंपूर्वमिति सत्वरचेतसः । शेषेष्वशेषदेशेषु, वहन्ति शिबिकां प्रभोः ॥ ३१४ ॥
तथाहुः श्रीभद्रबाहुस्वामिनः- पुवं उक्खित्ता माणुसेहिं सा हट्ठ रोमकूवेहिं । पच्छा वहंति सीअं असुरिंदसुरिंदनागिंदा ॥ ___ ईदृग्नियमश्चात्रैवं चतुर्थाङ्गे- पुरतो वहंति देवा नागा पुण दाहिणंमि पासंमि । पच्चच्छिमेण
असरा गरुला पुण उत्तरे पासे ॥ शक्रेशानौ ततस्तां तां, त्यक्त्वा बाहां सुरेश्वरौ । चामराणि वीजयन्तः, प्रभोरुभयत: स्थितौ ॥ ३१५ ॥ तदा नभोङ्गणं देवैः, स्फुरद्वसनभूषणैः । भूमण्डलं च मनुजैर्भवेद्विष्वगलतम् ॥ ३१६ ॥ निरन्तरं वाद्यमानैरातोयैर्विविधैस्तदा । जयारवैश्च लोकानां, भवेच्छब्दमयं जगत् ॥ ३१७ ॥ नागराणां नागरीणां, समुदायैः पदे पदे । वीक्ष्यमाणः स्तूयमानः, प्रार्थ्यमानो मनोरथैः ॥ ३१८ ॥ भवनाट्टसहस्राणि, व्यतिक्रामन् जगद्गुरुः । जनाञ्जलिसहस्राणि, गृह्णन् शृण्वंश्च तत्स्तुती: ॥ ३१९ ॥ वनाय पुर्या निर्याति, राजमार्गेण मार्गवित् । सौधर्मेन्द्र इव स्वर्गात्पूर्वोक्ताभिः समृद्धिभिः ॥ ३२० ॥ प्रथमं मङ्गलान्यष्टौ, संपूर्णः कलशस्ततः । भृङ्गारचामरच्छत्रवैजयन्त्यस्ततः क्रमात् ॥ ३२१ ॥ पादपीठान्वितं रत्नस्वर्णसिंहासनं ततः । ततः पृथक् साष्टशतमनारोहेभवाजिनाम् ॥ ३२२ ॥ रथानामस्त्रपूर्णानां, ध्वजघण्टावलीस्पृशाम् । प्रधानपुरुषाणां च, प्रत्येकं शतमष्टयुक् ॥ ३२३ ॥
१ पुरओ सुरा वहंति असुरा पुण दाहिणमि पासंमि । अवरे वहति गरुला नागाण उत्तरे पासे । ॥१॥ (८-१२४) इति वचनादनियमोऽयं । अयं वीरमहोत्सवे क्रमः, पूर्वोक्तस्तु नाभेयजिनदीक्षोत्सवे ।