SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ 533 क्वचिद्भवन्मल्लयुद्धं, क्वचिदारब्धरासकम् । क्वचिद्विदूषकव्यासकलाविस्मितमानवम् ॥ २५४ ॥ वस्त्राक्रीडिभिः कीर्णं, व्याप्तं वंशानखेलकैः । कथकैश्च कथावीथीव्याक्षिप्तमनुजव्रजम् ॥ २५५ ॥ निरन्तरं वाद्यमानभम्भाभेरीमृदङ्गकम् । झल्लरीवेणुवीणादिवाद्यैः शब्दमयीकृतम् ॥ २५६ ॥ स्क्तिकारागृहं मुक्तैस्तस्करदिड्नृपादिभिः । ऋणानि दत्त्वा लोकानां, निःशेषमनृणीकृतम् ॥ २५७ ॥ विवृद्धमानोन्मानादिसानन्दनिखिलप्रजम् । उद्गीयमानधवलमङ्गलं प्रतिमन्दिरम् ॥ २५८ ॥ प्रतीष्टेष्टानीयमानरत्नायुत्सवढौकनम् । नानासत्कारसंतुष्टज्ञातिस्वजनबान्धवम् ॥२५९ ॥ अनेकैः स्वर्णरजतरत्नाम्बरविभूषणैः । अनर्गलं दीयमानैः, पूरितार्थिमनोरथम् ॥२६०॥ अतुच्छोत्सवसच्छायेष्वहस्स्वेकादशस्विति । अतिक्रान्तेष्वथामन्त्र्य, स्वजनान् भोजनादिभिः ॥ २६१ ॥ सन्तोष्याथो तत्समक्षं, गुणस्वप्नाद्यपेक्षया । अर्हतां स्थापयेन्नाम, पिता भद्रङ्कराक्षरम् ॥ २६२ ॥ पाल्यमानाश्च वर्द्धन्ते, धात्रीभिस्तेऽथ पञ्चभिः । अङ्गादडं संचरन्तः, सह पित्रोर्मनोरथैः ॥ २६३ ॥ कलाहेतोरनारब्धकलाचार्यान्तिका अपि । स्वत एवात्तसकलकला: संपूर्णचन्द्रवत् ॥ २६४ ॥ विद्यानां पारदृश्वानो, विनाऽभ्यासं वचस्विनः । बाल्येऽपि दक्षस्थविरा, इव प्रोबुद्धबुद्धयः ॥ २६५ ॥ प्राच्याद्भवादनुगतैः, स्नेहवश्यैरिवोत्तमैः । मतिश्रुतावधिज्ञानैरमात्यैरिव सेविताः ॥ २६६ ॥ क्रीडापराङ्मुखाः प्रायो, बालचेष्टाविवर्जिताः । जगदुत्कृष्टसौन्दर्यभाग्यसौभाग्यशोभनाः ॥ २६७ ॥ स्वजनानां जनानां च, नयनानन्ददायिनः । प्रियङ्कराः प्रियालापा:, प्रियाच द्विषतामपि ॥ २६८ ॥ जितेन्द्रियाः स्थिरात्मानो, यौवनोद्योतिता अपि । अचला अचला एव, महावाताहता अपि ॥ २६९ ॥ स्त्रीपरिग्रहजय्यानि, चेत्प्राक्कर्माणि जानते । तदा विवाहमप्यङ्गीकुर्वते ते यथाविधि ॥ २७० ॥ सत पाणिगृहीतीभिर्विषयानपि भुञ्जते । क्षेप्तुं कर्माणि यन्नीचोपायेनापि रिपुं जयेत् ॥ २७१ ॥ बही रागं दर्शयन्तोऽप्यन्तः शुद्धाः प्रवालवत् । प्राप्तेऽपि चक्रभृद्राज्ये, न व्यासक्ता भवन्ति ते ॥ २७२ ॥ प्रव्रज्यावसरं स्वस्य, ते ज्ञानेन विदन्त्यथ । तस्मिंश्च समयेऽभ्येत्य, देवा लोकान्तिका अपि ॥ २७३॥ नत्वा विज्ञपयन्त्येवं, जय नंद जगद्गुरो ! । त्रैलोक्यस्योपकाराय, धर्मतीर्थं प्रवर्त्तय ॥ २७४ ॥ लोकान्तिकस्वरूपं तु क्षेत्रलोकतो ज्ञेयं । अत्र कल्पसूत्रे श्रीवीरजिनाधिकारे प्रथमं लोकान्तिकदेवागमनं, ततो वार्षिकदानमिति क्रमो दृश्यते, षष्ठाङ्गे तु श्रीमल्लिजिनाधिकारे पूर्वं सांवत्सरिकदानं, ततो लोकान्तिकदेवागमनमिति क्रमो दृश्यते, श्रीआवश्यके तु श्रीऋषभजिनाधिकारे कल्पसूत्रवत्, श्रीमहावीराधिकारे तु षष्ठाङ्गव त्तथा चोक्तं श्रीज्ञानसागरसूरिभिः स्वकृतावचूर्णी, “आह-ऋषभाधिकारे संबोधनोत्तरकालं परित्यागद्धारमुक्तमिह तु कस्माद्विपर्यय: ? उच्यते - न सर्वार्हतामयं नियमः, यदुत संबोधनोत्तरकालभाविनी महादानप्रवृत्तिरिति” ।
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy