SearchBrowseAboutContactDonate
Page Preview
Page 549
Loading...
Download File
Download File
Page Text
________________ 532 सा चैवं श्री जम्बूदीपप्रज्ञप्तिसूत्रे-“णमोऽत्थु ते सिद्ध बुद्ध दोस णीरय समण समाहिअ समत्त समजोगि सल्लगत्तण णिब्भय णीरागदोस णिम्मम णिस्संग णीसल्ल माणमूरण गुणरयण सीलसागरमणंतमप्पमेय भवियधम्मवरचाउरंतचक्कवट्टी णमोऽत्थु ते' इत्यादि । एवं समापिताशेषजन्मस्नात्रविधिः प्रभोः । नातिदूरान्तिकस्थोऽसौ, विनयेन निषेवते ॥ २२९ ॥ त्रिषष्टिरपि देवेन्द्राः, सौधर्मेन्द्रविवर्जिताः । अभिषिञ्चन्त्यनेनैव, विधिनाऽनुक्रमेण च ॥ २३० ॥ ततश्चेशानदेवेन्द्रः, पञ्च मूर्तीर्विकुर्वति । जिनं धृत्वैकयोत्सङ्गे, शक्रस्थाने निषीदति ॥ २३१ ॥ एकया छत्रमाधत्ते, धत्ते दाभ्यां च चामरौ । एकया पुरतः शूलं, धृत्वा तिष्ठति भृत्यवत् ॥ २३२ ॥ अथ सौधर्मराजोऽपि, सामग्रीमखिलामपि । प्राग्वद्धिधाय कुरुते, विशेषं चैकमद्भुतम् ॥ २३३ ॥ कृत्वा चत्वारि शुक्लोक्षस्वरूपाणि चतुर्दिशम् । तेषां शृङ्गाष्टकान्नीरधाराभिर्गगनावधि ॥ २३४ ॥ ऊर्ध्वमुत्पत्य संभूय, पतन्तीभिः प्रभूपरि । छत्राकारं बिभ्रतीभिर्जिनं शक्रोऽभिषिञ्चति ॥ २३५ ॥ स एवं विहिताशेषजन्मस्नात्रविधिस्ततः । प्राग्वदर्हन्तमादाय, पञ्चमूर्तिनिवर्त्तते ॥ २३६ ॥ युक्तश्चतुर्विधैर्देवैः, कृतप्रौढमहोत्सवैः । जिनं जन्मगृहे नीत्वा, स्थापयेन्मातुरन्तिके ॥ २३७ ॥ हृत्वाऽवस्वापिनी मातुः, प्रतिबिम्ब प्रभोश्च तत् । न्यस्यत्युच्छीर्षके क्षौमयुग्मं कुण्डलयुग्मयुक् ॥ २३८ ॥ विचित्ररत्नमालाभिः, कृतं श्रीदामगण्डकम् । लम्बयत्यर्हन्दुल्लोचे, स्फुरज्झुम्बनकाकृति ॥ २३९ ॥ उत्तानशायिनस्तच्च, पश्यन्तः परमेश्वराः । रमन्ते विकसन्नेत्रा, अनुत्तरसुरा इव ॥ २४०॥ स्वाम्यङ्गष्ठे क्षुधः शान्त्यै, स्थापयत्यमृतं हरिः । मुखे यत्क्षेपतोऽर्हन्तस्तृप्यन्त्यस्तन्यपा अपि ॥ २४१ ॥ ततः शक्राज्ञया श्रीदाज्ञापिता जृम्भकामराः । कोटी त्रिंशतं स्वर्णहिरण्यानां जिनालये ॥ २४२ ॥ निदधत्यन्यदप्येवं, भूरिभद्रासनादिकम् । उद्घोषणां ततः शक्रः, कारयत्याभियोगिकैः ॥ २४३ ॥ कुर्वन्ति भगवज्जन्मनगर्यां तेऽपि हर्षिताः । विष्वक्विकचतुष्कादौ, बाढमुद्घोषणामिति ॥ २४४ ॥ भो भोश्चतुर्विधा देवाः, शृण्वन्तु वचनं हरेः । यः प्रभोः प्रभुमातुर्वा, विरूपं चिन्तयिष्यति ॥ २४५ ॥ आर्यकस्य मञ्जरीवत्, मूर्द्धा तस्य स्फुटिष्यति । आराध्येन विरोधो हि, नचिरादेव नाशयेत् ॥ २४६ ॥ ततश्चतुर्विधा देवा, इन्द्राः शक्रादयोऽखिला: । गत्वा नन्दीश्वरद्वीपे, कुर्युरष्टाहिकोत्सवम् ॥ २४७ ॥ यदा च युगपज्जन्म, यावतामर्हतां भवेत् । तदा तावन्ति रूपाणि, कृत्वोक्तं सकलं विधिम् ॥ २४८ ॥ कुर्वन्ति दिक्कुमार्यायाः, सर्वेऽर्हद्भक्तिनिर्भराः । मन: संकल्पसिद्धीनां, किमशक्यं हि नाकिनां? ॥ २४९ ॥ विज्ञातसुतजन्मार्हत्पिताऽथ नगरं निजम् । कारयेद्धहिरन्तश्च, दूरिताशेषकश्मलम् ॥ २५० ॥ सुगन्धिजलसंसिक्तापणवीथ्यादिभूमिकम् । तथा त्रिकचतुष्कादौ, लिप्तं पुष्पायलङ्कृतम् ॥ २५१ ॥ स्थाने स्थाने दह्यमानकाकतुण्डादिधूपितम् । अलड़ताशेषगेहं, तोरणस्वस्तिकादिभिः ॥ २५२ ॥ ध्वजैर्नानाविधैर्वस्त्रैर्विराजनिखिलापणम् । पदे पदे भवद्गीतनटनर्तककौतुकम् ॥ २५३ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy