________________
531
नन्दिस्वरा ८ नन्दिघोषा ९, घण्टासंज्ञा: क्रमादिमाः । नागादिषु निकायेषु, देवेन्द्राणां निरूपिताः ॥ २० ॥ याम्यानां व्यंतरेन्द्राणां, घण्टा मञ्जुस्वराभिधा । उदीच्यानां च सर्वेषां, मञ्जुघोषाभिधा भवेत् ॥ २०३ ॥ सहस्रयोजनव्यासायाम यानविमानकम् । तेषां शतं सपादं च, योजनान्युच्छ्रितो ध्वजः ॥ २०४ ॥ ज्योतिष्केषु च चन्द्राणां, घण्टा स्यात्सुस्वराभिधा । तथा सुस्वरनिर्घोषा, भास्वतां शेषमुक्तवत् ॥ २०५ ॥ घण्टावादनमेतेषां, प्राग्वदुद्घोषणादि च । प्राप्तानुशिष्टयस्तुष्टा, विदधत्याभियोगिकाः ॥ २०६॥ वज्रपाणिः परिवृतो, देवैरेवं चतुर्विधैः । मन्दराचलमौलिस्थे, कानने पाण्डकाहये ॥ २०७ ॥ अभिषेकशिलायां च, तस्मिन् सिंहासनोत्तमे । निधायार्हन्तमुत्सङ्गे, तुष्टचित्तो निषीदति ॥ २०८ ॥ ततश्चाच्युतदेवेन्द्रो, वदति स्वाभियोगिकान् । अर्हज्जन्माभिषेकाहीँ, सामग्री सज्जयन्तु भोः ॥ २०९ ॥ सौवर्णान् राजतान् रात्नान्, स्वर्णरत्नमयानपि । रूप्यरत्नमयान् रूप्यरैजान् रैरूप्यरत्नजान् ॥ २१० ॥ मृत्स्नामयांश्च प्रत्येकं, सहस्रमष्टकाधिकम् । एवं चङ्गेर्यात्मदर्शस्थालपात्रीकरण्डकान् ॥ २११ ॥ सिंहासनच्छत्रतालवृन्ततैलसमुद्गकान् । चामरादीन् विकुर्वन्ति, तेऽष्टाधिकसहस्रकान् ॥ २१२ ॥ कृत्रिमाकृत्रिमान् कुम्भादीनादायाभियोगिका: । क्षीरोदादिपयोधीनां, गङ्गादिसरितामपि ॥ २१३ ॥ तीर्थानां मागधादीनां, हृदानामपि भूयसाम् । पवित्रमुदकं मृत्यां, विविधान्यम्बुजानि च ॥ २१४ ॥ तथा हिमवदादिभ्यो, गिरिभ्यः सकलर्तुजान् । नन्दनादिवनेभ्यश्च, पुष्पौघान् विविधान् शुभान् ॥ २१५ ॥ गोशीर्षचन्दनागुर्वादिकान् गन्धाननेकशः । कषायांश्चामलकादीन्, सिद्धार्थान् विविधौषधीः ॥ २१६ ॥ गृहीत्वाऽऽगत्य संभूय, ढौकयन्त्यखिलं च तत् । स्वस्वामिनेऽच्युतेन्द्राय, विनयेन प्रणम्य ते ॥ २१७ ॥ ततोऽच्युतसुरेन्द्रस्तैः, कलशैश्चन्दनार्चितैः । पुष्पस्रक्शोभितगलैः, पद्मोत्पलपिधानकैः ॥ २१८ ॥ सर्वाग्रेण चतुःषष्ट्याधिकैः किल सहस्रकैः । अष्टभिर्भवपाथोधिपाराय स्वीकृतैरिव ॥ २१९ ॥ सामानिकादिनिःशेषपरिवारसमन्वितः । प्रागुक्तोदकपुष्पाद्यैरर्हन्तमभिषिञ्चति ॥२२० ॥ अच्युतेंद्राभिषेकेऽस्मिन्नीशानेन्द्रादयः परे । अर्चदमा निषेवन्ते, विविधायुधपाणयः ॥ २२१ ॥ चामरांथालयंत्येके, केचिच्छत्राणि बिभ्रति । केचिद्धपानुत्क्षिपन्ति, परे नृत्यानि कुर्वते ॥ २२२ ॥ वादयन्तेऽथ वाद्यानि, केचिद्गायन्ति केचन । केचिद्गर्जन्ति वर्षन्ति केचित्तन्वन्ति विद्युतः ॥ २२३ ॥ पुष्पाभरणवस्राणां, वृष्टिं कुर्वन्ति केचन । बालविस्मयदाश्चेष्टाः, केचित्कुर्युः प्रभोः पुरः ॥ २२४ ॥ अभिषिच्यैवमर्हन्तं, नत्वा कृतजयध्वनिः । गन्धकाषायिकेणाङ्ग, रूक्षयत्यच्युतेश्वरः ॥ २२५ ॥ ततोऽलङ्कारसंभारभासुरं स्वर्दुमोपमम् । प्रभुं विधाय पुरतो, दर्शयेन्नृत्यकौशलम् ॥ २२६ ॥ आलिख्य मङ्गलान्यष्टौ, ढौकयेत्पुरतः प्रभोः । वितत्य पुष्पप्रकरमुत्क्षिपेक्षूपमुत्तमम् ॥ २२७ ॥ ततो वृत्तशतेनाष्टाधिकेनार्थगुणस्पृशा । स्तुत्वा कृताञ्जलिर्जूते, भूयः स्तुतिपदावलीम् ॥ २२८ ॥