SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ 530 विमानं पुष्पकं नाम, पुष्पकामरसज्जितम् । आरुह्योत्तरलोकार्द्धपतिर्गच्छति शक्रवत् ॥ १८१ ॥ दाक्षिणात्येन निर्याणमार्गेणोत्तीर्य सत्वरं । नन्दीश्वरे रतिकरगिरावीशानदिग्गते ।। १८२ ।। संक्षिप्य पुष्पकं स्वर्णमहीधरमुपागतः । शक्रवत्प्रणिपत्यानुशीलति त्रिजगद्गुरुम् ॥ १८३ ॥ एवं शेषा अपि समे, देवराजा जिनेश्वरम् । सभक्ति मन्दरमुपागम्य सम्यगुपासते ॥ १८४ ॥ दश वैमानिका इन्द्रा, भवनेशाश्च विंशतिः । द्वात्रिंशद्व्यन्तरेन्द्रा द्वौ, सूर्याचन्द्रामसाविति ॥ १८५ ॥ सङ्ख्यातीताः समायान्ति, यद्यप्यर्कहिमांशवः । विवक्ष्येते तथापि द्वावत्र जातिव्यपेक्षया ॥। १८६ ॥ तथोक्तं श्रीमुनिदेवसूरिकृते श्रीशान्तिचरित्रे— “ज्योतिष्कनायकौ पुष्पदन्ते संख्यातिगाविति । हेमाद्रिमाद्रियन्ते स्म चतुःषष्टिः सुरेश्वराः” ॥ १८७ ॥ उत्तराध्ययनप्राकृतवृत्तौ केशिगौतमीयाध्ययने, आवश्यक हारिभद्वयां च श्रीऋषभदेवजन्मोत्सवाधिकारे, श्रीसमवायाङ्गे द्वात्रिंशे समवाये च व्यन्तराणामिन्द्रत्वाविवक्षया द्वात्रिंशदेवेन्द्रा उक्ताः सन्तीति 1 सर्वेऽप्यागच्छन्ति मेरुपर्वतं सपरिच्छदाः । विशेषो योऽत्र घण्टादिनाम्नां सोऽथ निरूप्यते ॥ १८८ ॥ तृतीये पञ्चमे स्वर्गे, सप्तमे दशमेऽपि च । घण्टा सुघोषाऽथ हरिनैगमेषी पदातिराट् ॥ १८९ ॥ निर्याणमार्गश्चोदीच्यो, गिरी रतिकरोऽपि च । भवेद्धिमानसंक्षेपस्थानं सौधर्मराजवत् ॥ १९० ॥ तुर्ये षष्ठेऽष्टमेऽथ, द्वादशे स्वर्गे बिडौजसाम् । घण्टापत्तीशनामादि, पूर्वोक्तं शूलपाणिवत् ॥। १९१ ।। पालकः १ पुष्पकः २ सौमनसः ३ श्रीवत्ससंज्ञकः ४ । नन्द्यावर्त्तः ५ कामगम ६ स्तथा प्रीतिगमोऽपि ७ च ।। १९२ ।। मनोरमश्च ८ विमल: ९ सर्वतोभद्र १० इत्यमी । क्रमाद्दशानामिन्द्राणां प्रोक्ता यानविमानकाः ॥ १९३ ॥ तत्तन्नाम्ना तदध्यक्षाः, प्रोक्ता देवा अपि श्रुते । सामानिकादयस्त्वेषां विज्ञेयाः क्षेत्रलोकतः ॥ १९४ ॥ भवत्योघस्वरा घण्टा, द्रुमः पादात्यनायकः । विमानं चरमेन्द्रस्य, पालकार्द्धप्रमाणयुक् ।। १९५ ।। योजनानां शतान् पञ्चोत्तुङ्ग इन्द्रध्वजोऽस्य च । शेषमुक्तस्वरूपं तु, शक्रवत्परिभाव्यताम् # १९६ ।। बीन्द्रस्यापि विज्ञेयं, सर्वं चमखत्परम् । घण्टा महौघस्वरा स्यात्, पादात्येशो महाद्रुमः ॥ १९७ ॥ न स्युर्यानविमानोपकल्पिनोऽधिकृताः सुराः । भवनव्यन्तरज्योतिष्काणां किन्त्वाभियोगिकाः ॥ १९८ ॥ शेषाणां दाक्षिणात्यानां, भद्रसेनः पदातिराट् । उदीच्यानां च विज्ञेयः, पत्तीशो दक्षसंज्ञकः ॥ १९९ ॥ विमानं चार्द्धमानं स्याच्चमरेन्द्रविमानतः । इन्द्रध्वजश्च सर्वेषां तद्ध्वजार्द्धमितो मतः ॥ २०० ॥ तथा मेघस्वरा १ हंसस्वरा २ क्रौञ्चस्वराऽपि ३ च । मञ्जुस्वरा ४ मञ्जुघोषा ५, सुस्वरा ६ मधुरस्वरा ७ ॥ २०१ ॥ १ षोडशानां व्यन्तरेन्द्राणां तावतामेव च वानमन्तराणां चेन्द्राणामल्पर्धिकत्वादितोऽविवक्षा तत्र, सार्धद्विशत्या अभिषेकाणामन्यथा क्षतेः ।
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy