________________
528
एतस्यां वादितायां द्राग्, घण्टाः सर्वविमानगाः । युगपन्मुखरायन्ते, तादृग्दिव्यानुभावतः ॥ १३१ ॥ शब्दाद्वैतमय: सर्वः, स्वर्ग: स्यान्नाकिनोऽपि च । त्यक्तान्यकृत्याः शक्राज्ञां, शुश्रूषन्त्यखिला अपि ॥ १३२ ॥ ततः शान्ते ध्वनौ तासामयमुद्घोषयत्यदः । देवाः शृण्वन्तु शक्राज्ञामत्रामुत्र हितप्रदाम् ॥ १३३ ॥ जिनजन्मोत्सवायेन्द्रो, मर्त्यलोके प्रतिष्ठते । ततस्तत्र भन्वतोऽपि, सज्जीभवत सत्वरम् ॥ १३४ ॥ मोदन्ते च तदाकर्ण्य, जिनभक्त्युत्सुकाः सुराः । इष्टं वैद्योपदिष्टं च, न स्यात्कस्य मन:प्रियम् ?॥ १३५ ॥ ततो यानविमानाधिकारिणं पालकामरम् । सज्जीकर्तुं विमानं, द्रागाज्ञापयति वासवः ॥ १३६ ॥ जम्बूद्वीपसमायामव्यासं पञ्चशतोच्छ्रितम् । पालकाख्यं विमानं द्राक्, सोऽपि निर्माय ढौकयेत् ॥ १३७ ॥ तत्रैकैकं त्रिसोपानं, प्रागुदग्याम्यदिक्त्रये । रत्नस्तम्भशतो मध्ये, स्यात्प्रेक्षागृहमण्डपः ॥ १३८ ॥ तस्मिन् रत्नपीठिकायां, मध्ये सिंहासनं हरेः । सन्मौक्तिकेन विजयदूष्येणालङ्कतं भवेत् ॥ १३९ ॥ वायुश्रीदेशदिक्षु स्युस्तस्माद्भद्रासनानि च । सामानिकानां चतुरशीतिः सहस्रका इह ॥ १४० ॥ पूर्वस्यां मुख्यपत्नीनामष्टौ भद्रासनानि च । आग्नेय्यां द्वादश सहस्राण्यभ्यन्तरपर्षदाम् ॥ १४१ ॥ चतुर्दश सहस्राणि, याम्यां मध्यमपर्षदाम् । नैर्ऋत्यां षोडश सहस्राणि स्युर्बाह्यपर्षदाम् ॥ १४२ ॥ वारुण्यां सप्त सप्तानां, सैन्येशानां सुधाभुजाम् । द्वितीये च परिक्षेपे, आत्मरक्षकनाकिनाम् ॥ १४३ ॥ स्युः सहस्राणि चतुरशीतिः प्रत्याशमासनाः । सर्वे त्वेषां सषत्रिंशत्सहस्रं लक्षकत्रयम् ॥ १४४ ॥ एषामात्मरक्षकाणामिति । ततस्तुष्टमना: शक्रो, रूपमुत्तरवैक्रियम् । अर्हत्सेवाहमुत्कृष्टं, कृत्वा सर्वाङ्गभूषितम् ॥ १४५ ॥ गन्धर्वनाट्यानीकाभ्यां, गीतसंगीतमोदितः । शच्यादिभिः प्रेयसीभिरष्टाभिः परिषेवितः ॥ १४६ ॥ प्रदक्षिणीकृत्य पूर्वदिक्विसोपानकाध्वना । प्रविश्य पूर्वाभिमुखो, निषीदति महासने ॥ १४७ ॥ उदीच्येन त्रिसोपानाध्वना सामानिका: सुराः । प्रविश्यान्ये च याम्येन यथास्थानकमासते ॥ १४८ ॥ जङ्गमस्वर्गवत्तस्मिन्, विमाने प्रस्थिते पुरः । चलन्ति मङ्गलान्यष्टौ, संपूर्ण: कलशस्ततः ॥ १४९ ॥ छत्रं पताकाश्चमरा, महेन्द्राख्यो ध्वजस्ततः । सहस्रयोजनोत्तुङ्गो, लघुध्वजसहस्रयुक् ॥ १५० ॥ ततः सेना पञ्च सेनापतयोऽथाभियोगिकाः । यथाशक्तिप्रकटितवपुर्वस्त्रविभूषणाः ॥ १५१ ॥ पश्चात्केचित्पुरः केचित्केचिच्चोभयपार्श्वत: । परिवृत्य विमानं तत्प्रतिष्ठन्ते सुधाभुजः ॥ १५२ ॥ देवेन्द्रशासनात्केचित्केचिन्मित्रानुवृत्तितः । पत्नीप्रेरणया केचित्केचिच्छ्रीजिनभक्तितः ॥ १५३ ॥ केचिद्धर्मधिया केचिज्जीतबुद्धया सुराः परे । कुतूहलार्थिनो नानाभूषणाम्बरखाहनाः ॥ १५४ ॥ प्राच्यपुण्यानुसारेण, संप्राप्तैश्वर्यशालिनः । देवेन्द्रमनुगच्छन्ति, सर्व सौधर्मवासिनः ॥ १५५ ॥ सौधर्म स्वर्गमध्येन, समृद्ध्यैवं सुरेश्वरः । वीक्षितो देवदेवीभिराश्चर्यस्मेरदृष्टिभिः ॥ १५६ ॥