SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ 527 अलम्बुसा १ मिश्रकेशी २, पुण्डरीका ३ च वारुणी ४ । हासा ५ सर्वप्रभा ६ श्री ७ ही ८, रित्यष्टौ दिक्कुमारिकाः ॥ १०५ ॥ उदीच्यरुचकादेत्य, प्रभोरुत्तरत: स्थिताः । वीजयन्त्यश्चामराणि, मुदा गायन्ति तद्गुणान् ॥ १०६ ॥ चित्रा १ च चित्रकनका २, शतेरा ३ च तत: परा । सौदामिनी ४ चतस्रोऽमूर्विदिग्रुचकमन्दिराः ॥ १०७ ॥ दिक्कुमार्योऽभ्येत्य नत्वा, विदिक्षु चतसृष्वपि । सुष्ठु तिष्ठन्ति गायन्त्यो, दीपिकाव्यग्रपाणयः ॥ १०८ ॥ रूपा १ रूपासिका २ चापि, सुरूपा ३ रूपकावती ४ । एता मध्यमरुचकवासिन्यो दिक्कुमारिकाः ॥ १०९ ॥ वर्द्धयित्वा प्रभो लं, चतुरङ्गलवर्जितम् । भूमौ निधाय सद्रत्नैस्तत्वातं पूरयन्ति च ॥ ११० ॥ पीठं बध्वा तदुपरि, दूवाङ्कुरान् वपन्ति च । अर्हदङ्गप्रतीकस्य, मा भूदाशातनेति ताः ॥ १११ ॥ दिक्त्रये पश्चिमावर्ज, कुर्वन्ति कदलीगृहान् । तेष्वेकैकं चतुःशालं, वेश्म सिंहासनान्वितम् ॥ ११२ ॥ ततो गृहीत्वा तास्तीर्थंकरं स्वकरसंपुटे । दत्तालम्बां जिनाम्बां च, पुरस्कृत्येश्वरीमिव ॥ ११३ ॥ स्वामिनीत इत इति, नीत्वा दक्षिणदिग्गृहे । सिंहासने चोपवेश्य, मृदुविज्ञप्तिपूर्वकम् ॥ ११४ ॥ शतपाकादिभिस्तैलैरभ्यञ्जन्ति सुगन्धिभिः । उद्वर्त्तयन्ति सुरभिद्रव्योद्धर्तनकैस्ततः ॥ ११५ ।। तत: प्राग्वत्समानीय, पौरस्त्यकदलीगृहे । सिंहासने स्थापयन्ति, स प्रभुं प्रभुमातरम् ॥ ११६ ॥ गन्धोदकैस्तथा पुष्पोदकैः शुद्धोदकैरपि । मज्जयित्वा प्रकुर्वन्ति, सर्वालङ्कारभूषिताम् ॥ ११७ ॥ समानीय ततः प्राग्वदुदीच्यकदलीगृहे । अध्यासयन्ति तां सिंहासनेऽडून्यस्तनंदनाम् ॥ ११८ ॥ गोशीर्षचन्दनैघांस्यानाययन्त्याभियोगिकैः । शरकारणिमाथेनोत्पादयन्त्यनलं नवम् ॥ ११९ ॥ संधुक्ष्योद्दीपयन्त्यग्नि, शकलैश्चान्दनैः कृशैः । चन्दनानि ततो हुत्वा, रक्षां कुर्वन्ति पावनाम् ॥ १२० ॥ प्रभोश्च प्रभुमातुश्च, रक्षापोट्टलिकां तया । बजन्ति ता दुष्टशाकिन्यादिदृग्दोषघातिनीम् ॥ १२१ ॥ आस्फाल्य रत्नरचनाचित्रों वृत्ताश्मगोलकौ । भूया: शैलायुरित्याशीगिरं संगिरते प्रभोः ॥ १२२ ॥ प्रभुं करतले धृत्वा, गृहीत्वाम्बां च बाहयोः । जन्मवेश्मनि शय्यायां, नीत्वा गायन्ति भक्तितः ॥ १२३ ॥ एवं च दिक्कुमारीभिः, कृते जन्मोत्सवे प्रभोः । सिंहासनं सुरेन्द्रस्य, कम्पते युधि भीरुवत् ॥ १२४ ॥ सोऽप्यर्हज्जन्म विज्ञाय, प्रयुक्तावधिचक्षुषा । उत्थाय विनयं प्राग्वत्कुर्याच्छक्रस्तवावधि ॥ १२५ ॥ तत: पूर्वामुखः शक्रः, शक्रसिंहासने स्थितः । चतुरश्चिन्तयत्येवं, जातोऽयं जगदीश्वरः ॥ १२६ ॥ तज्जीतमेतदस्माकं, त्रैकालिकमरुत्वताम् । कार्यो यदर्हता स्फीतो, जन्मकल्याणकोत्सवः ॥ १२७ ॥ इति निश्चित्य पादात्यनायकं नैगमेषिणम् । आकार्य ज्ञापयत्येवं, स्व:पतिर्विनयानतम् ॥ १२८ ॥ स्वर्गेऽस्मिन् सर्वदेवानां, घण्टावादनपूर्वकम् । प्रस्थानं ज्ञापयास्माकं, जिनजन्मोत्सवाय भोः ॥ १२९ ॥ शिरस्यारोप्य तामाज्ञां, स सुधर्मसभागताम् । घण्टा सुघोषां त्रिीरो, वादयत्यन्विताभिधाम् ॥ १३० ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy