________________
526
तेऽपि योजनविस्तीर्णं, स्त्नस्तम्भशताञ्चितम् । विचित्रचित्रं निर्माय, ढौकयन्ति तदद्भुतम् ॥ ८० ॥ सामानिकानां देवानां, ताश्चतुर्भिः सहस्रकैः । महत्तराचतुष्केण, प्रत्येकं समुपासिताः ॥ ८१ ॥ अनीकैः सप्तभिः सेनाधिपैर्देवैश्च सप्तभिः । सहनैश्च षोडशभिर्देवानामात्मरक्षिणाम् ॥ ८२ ॥ देवदेवीसमुदायैरन्यैरप्यमितैर्वृताः । प्रवृत्तदिव्यवादित्रगीतनाट्या महर्टिकाः ॥८३॥ तद्धिमानं समारुह्य, गत्या सत्वरया स्यात् । आगत्याहज्जन्मवेश्मन्युत्तरन्ति विमानतः ॥ ८४ ॥ तिनः प्रदक्षिणाः कृत्वा, जिनं च जिनमातरम् । स्तुवन्ति मधुरैर्वाक्यैर्विनयावनता इति ॥ ८५॥ नमोऽस्तु ते कुक्षिरत्नधारिके ! विश्वदीपिके ! ॥ लोकनाथस्य जननि !, स्वयंबुद्धस्य भास्वत: ॥८६॥ अधोलोकनिवासिन्यो, वयं स्मो दिक्कुमारिकाः । अर्हज्जन्मोत्सवं कुर्मो, भेतव्यं न त्वया ततः ॥ ८७ ॥ इत्युदीर्य समुद्घातं, कृत्वा वैक्रियमञ्जसा । संवर्तकं विकुर्वन्ति, वायुं भूमिविशोधकम् ॥ ८ ॥ चतुर्दिशं ततो जन्मगेहायोजनमात्रकम् । क्षेत्रम् तेन प्रसरता, मारुतेन सुगन्धिना ॥ ८९ ॥ स्ज:काष्ठतृणादीनां, दुष्टानां दूरमुज्झनात् । क्रियते निर्मलं राज्ञो, भृत्येनेव गृहाङ्गणम् ॥ ९० ॥ प्रशमय्याथ तं वायुं, समागत्य जिनान्तिके । कृतस्वकार्या गायन्त्यस्तिष्ठन्ति मधुरस्वरम् ॥ ९१ ॥ अन्यासां दिक्कुमारीणामप्यागमनपद्धति: । इयमेव विशेषस्तु, कर्त्तव्यः सोऽत्र वक्ष्यते ॥ ९२ ॥ मेघङ्करा १ मेघवती २, सुमेघा ३ मेघमालिनी ४ । सुवत्सा ५ वत्समित्रा च ६, वारिषेणा ७ बलाहका ८॥ ९३ ॥ अष्टोर्ध्वलोकवासिन्य, इत्येता दिक्कुमारिकाः । विकृत्य गगने मेघान्, सुगन्धिजलवर्षणैः ॥ ९४ ॥ पूर्व प्रमार्जितं क्षेत्रं, भृत्या इव नृपाङ्गणम् । अपङ्किलं स्जोमुक्तं, कुर्युः सुरभि शीतलम् ॥ ९५ ॥ ततो विसृज्य तान् मेघान्, पुष्पमेघान् विकृत्य च । तद्योजनमितं क्षेत्रं, शक्रस्येव सभाङ्गणम् ॥ ९६ ॥ पञ्चवर्णप्रसूनानां, प्रकरण सुगन्धिना । जानुमात्रोच्चेन वृन्तऽस्थायिना परिमण्डितम् ॥ ९७ ॥ कृष्णागुरुतुरुष्कादिसुगन्धिद्रव्यजन्मना । धूपेन धूपितं कुर्युः, क्रीडाईं घुसदामपि ॥ ९८ ॥ नन्दोत्तरा १ तथा नन्दा २, आनन्दा ३ नन्दिवर्द्धना ४ । विजया ५ वैजयन्ती ६ च, जयन्ती ७ चापराजिता ८ ॥ ९९ ॥ पूर्वरुचकवास्तव्या, इत्येता दिक्कुमारिकाः । एत्य नत्वा जिनं साम्ब, गायन्त्यादर्शपाणयः ॥ १०० ॥ समाहारा १ सुप्रदत्ता २, सुप्रबुद्धा ३ यशोधरा ४ । लक्ष्मीवती ५ शेषवती ६, चित्रगुप्ता ७ वसुन्धरा ८ ॥ १०१ ॥ याम्यदिग्रुचकादेता, एत्याष्टौ दिक्कुमारिका: । गायन्ति पूर्णकलशकरा दक्षिणत: प्रभोः ॥ १०२ ॥ इलादेवी १ सुरादेवी २, पृथ्वी ३ पद्मावतीति ४ च । एकनासा ५ नवमिका ६, भद्रा ७ शीतेति
८ नामतः ॥ १०३ ॥ पाश्चात्यरुचकादेताः, समेता दिक्कुमारिका: । गायन्त्यात्ततालवृन्ताः, प्रभो:पश्चिमतः स्थिताः ॥ १०४ ॥