SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ 524 तस्मिन्नवसरे वासभवने स्वर्गृहोपमे । स्वःशय्योपमशय्यायां, शयिता सा मृगेक्षणा ॥ ४२ ॥ समधातुः सुप्रसन्नचित्ता स्वप्नांश्चतुर्दश । निशीथे गर्भमायाति, जिने साक्षादिवेक्षते ॥४३॥ गजं तत्र चतुर्दन्तं, शुभ्रमैरावणोपमम् । शुभ्रं दान्तं दीप्रदन्तं, वृषं पिण्डमिव त्विषाम् ॥ ४४ ॥ तीक्ष्णदंष्ट्र लोलनेत्रं, हर्यक्षं शूरमुज्ज्वलम् । देव्याः श्रियोऽभिषेकं च, क्रियमाणं दिशां गजैः ॥ ४५ ॥ सौरभाकृष्टमधुपां, नानापुष्पमयी स्रजम् । पूर्ण चंद्र नवनीतमिवोन्नीतं सुधाम्बुधेः ॥ ४६॥ सहस्रकिरणं लोकलोचनालोकनौषधम् । शुभ्रमभ्रंलिहं कम्प्रं, हर्यक्षाङ्कं महाध्वजम् ॥४७॥ कलशं जलसंपूर्णं, रौप्यं पद्मप्रतिष्ठितम् । पूर्णं पद्मसर: पद्मप्रकरालङ्कतोदकम् ॥४८॥ वियच्चुम्बिचलल्लोलकल्लोलं क्षीरसागरम् । दीप्यमानं विमानं च, दिव्यतूर्यत्रिकाञ्चितम् ॥ ४९ ॥ अनय॑नानारत्नानां, निकर मंदरोच्छ्रितम् । निर्दूममुज्ज्वलज्वालं, घृतसिक्तं महानलम् ॥ ५० ॥ श्रेयस्करान् महास्वप्नान्, सुखदान् कीर्तनादपि । निरीक्ष्यैतान् मृगाक्षी सा, भृशं प्रमुदिताऽभवत् ॥ ५१ ॥ निर्गत्य नरकाद्यस्याः, कुक्षावेति जगत्पतिः । स्वभावात्सा विमानस्य, स्थाने भवनमीक्षते ॥ ५२ ॥ सार्वभौमस्य मातापि, स्वप्नानेतान्निरीक्षते । किंतु किञ्चिन्यूनकान्तिनर्हन्मातुरपेक्षया ॥ ५३॥ तथा चोक्तं-चतुर्दशाप्यमून स्वप्नान, या पश्येत् किञ्चिदस्फुटान् । सा प्रभो ! प्रमदा सूते, नंदनं चक्रवर्तिनम् ॥ इयं पुनर्जया देवी, स्फुटानेतानलोकत । तन्नाथ ! त्रिजगन्नाथं, जिनं सा जनयिष्यति ॥ इति श्रीवासुपूज्यचरित्रे ।। यस्याः पुत्रो भवेत्सार्वभौमोऽहँश्वेह जन्मनि । सा द्विः स्वप्नानिमान् पश्येत्तथोक्तं पूर्वसूरिभिः ॥ ५४॥ अचिरा नाम तत्पत्नी, शीललीलासमुज्ज्वला । सा द्विश्चर्तुदश स्वप्नान्निशाशेषे व्यलोकयत् ॥ इति वृद्धशत्रुञ्जयमाहात्म्ये । एषामन्यतरान् स्वप्नान्लोकयेद्वासुदेवसूः । चतुरो बलदेवाम्बाऽथैकं माण्डलिकप्रसूः ॥ ५५ ॥ प्रतिकेशवमाता तु, त्रीन् स्वप्नानवलोकयेत् । मातैकं पश्यति स्वप्नं, मुनेरपि महात्मनः ॥ ५६ ॥ तथाचोक्तं सप्ततिशतस्थानके- [श्लो. ७३] "जिणचक्कीण य जणणी नियंति चउदस गयाइ वरसुविणे । सग चउ तिण्णि इगाई हरिबलपडिहरिमंडलियमाया" ॥ श्रीहीरप्रश्नोत्तरेऽप्युक्तं-“प्रतिवासुदेवे गर्भऽवतीर्णे तन्माता कियत: स्वप्नान् पश्यतीत्यत्र त्रीन् स्वप्नान् पश्यतीति ज्ञायते सप्ततिशतस्थानकशान्तिचरित्राद्यनुसारेणेति”। , श्रीहैमरामचरित्रे तु रावणप्रतिवासुदेवे गर्भऽवतीर्णे तन्मात्रा कैकस्या एक एव स्वप्नो दृष्ट इत्युक्तमस्ति तथा च तद्ग्रन्थः-“अन्यदा कैकसी स्वप्ने, विशन्तं स्वमुखे निशि । कुम्भिकुभस्थलीभेदप्रसक्तं सिंहमैक्षत” ॥ मुनिमातुरेकस्वप्ननिरीक्षणं च मेघकुमारादिमातृवत् । १ नियमाभावः एकस्य त्रयाणां वा स्वप्नानां दर्शने इति न विरोधः, अत एव पर्युषणाकल्पज्ञातादौ न प्रतिकेशवगर्भावतरणस्वप्नाधिकारः, मुनेगर्भावतारेऽपि एवमेव, न हि नियतं सर्वमुनिजननीनां तद्भॊद्भवे स्वप्नदर्शन ।
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy