SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ 523 केचिच्चैकैकया पङ्क्त्या, स्थानमेकैकमेव हि । आराधयन्ति विंशत्या, पक्तिस्तानि विंशतिम् ॥ २७ ॥ उद्यापनादिविधिस्तु संप्रदायादवसेयः । तपोऽशक्तः पुनः स्थानमेकं दे सकलानि वा । यथाशक्ति स्फुरद्भक्तिः, सेवेत श्रेणिकादिवत् ॥ २८ ॥ एवं साधुः श्रावको वा साध्वी वा, श्राविकापि वा । अमून्याराधयन् स्थानान्याप्नोति जिनसंपदम् ॥ २९ ॥ तीर्थकृन्नामकमैतद्धेद्यते जिनपुङ्गवैः । विश्वोपकारैरग्लान्या, धर्मार्थकथनादिभिः ॥३०॥ ___ तथाहुरावश्यकनियुक्तिकृत:-"तं च कहं वेइज्जइ ? अगिलाए धम्मदेसणाईहिं । बज्झइ तं तु भयवओ तइयभवोसक्कइत्ताणं” ॥ अथार्जितात्पदाः स्युस्ते वैमानिकनाकिनः । प्राग्निबद्धायुषश्चाधः, शैलावध्येव नारकाः ॥ ३१ ॥ तथोक्तं संग्रहण्यां—“सुस्नेहएहिं चिअ हवंति हरिअरिहचक्किबलदेवा । चउविहसुरचक्किबला वेमाणिअ हुंति हरिअरिहा" ॥ [गा. २६३] वसुदेवचरिते तु नागकुमारेभ्योऽप्युद्धृतोऽनन्तरमैरखतक्षेत्रेऽस्यामवसर्पिण्यां जिन उक्त इति ज्ञेयं । तेजोऽभिवर्द्धते तेषां, देवानां च्यवनावधि । न प्रादुष्यन्ति चिहानि, च्यवनस्यान्यदेववत् ॥ ३२ ॥ अन्येषामपि विज्ञेयमेतदन्त्यशरीरिणाम् । तेऽन्यव्यपेक्षया स्वल्पपीडाः स्युनारका अपि ॥ ३३ ॥ ततश्च्युत्वा कर्मभूमौ, सज्जातिकुलशालिनः । क्षत्रियस्योच्चगोत्रस्य, प्राज्यराज्यर्द्धिराजिनः ॥ ३४ ॥ उत्कृष्टभागधेयस्य, गुणाढ्यस्य महीपतेः । पन्याः कुक्षौ सुशीलाया, गर्भत्वेनोद्भवन्ति ते ॥ ३५ ॥ स्वर्गादा नरकादा ये, यस्मादायान्ति तीर्थपाः । ज्ञानत्रयं ते तत्रत्यं, बिभ्रते गर्भगा अपि ॥ ३६॥ जानन्त्येष्यदतीतं च, च्यवनं तत्क्षणे तु न । गर्भोत्पत्तिक्षणेऽप्येषां, स्यादेवं महिमोदयः ॥ ३७ ॥ अशिवोपद्रवादीनां, भवत्युपशमः क्षितौ । नारका अपि मोदन्ते, क्षणं प्राप्तसुखोदया: ॥ ३८ ॥ उदयाभिमुखस्तीर्थरार्कः समभूदिति । ज्ञात्वाऽऽसनप्रकम्पेन, मुदिता नाकिनायकाः ॥३९॥ सिंहासनात्समुत्थाय, विनयात्त्यक्तपादुकाः । पदान्यागत्य सप्ताष्टौ, श्रीजिनाभिमुखं रयात् ॥ ४०॥ पञ्चाङ्गप्रणिपातेन, प्रणम्य जगदीश्वरान् । घटिताञ्जलयः कुर्युः, स्तुतिं शक्रस्तवेन ते ॥४१॥ अत्र “सक्कस्स य आसणं चलिअं, सिग्धं आगमणं भणइ, यावत् तव पुत्तो पढमधम्मचक्कवट्टी भविस्सति, केइ भणंति-बत्तीसपि इंदा आगंतूण वागरिंति", इत्यावश्यकहारिभयां श्रीऋषभगर्भावताराधिकारे, “सक्कस्य य आसणकंपो यावत् वाणास्सीमागंतूण भयवतो जणणिं अहिनंदइ”, इति केशीगौतमीयोत्तराध्ययनप्राकृतवृत्तौ । "इदं हि घटते यस्माद्गर्भवासदिने मुदा । वन्दितोऽयं समागत्य, सहाऽऽवाभ्यां सुरेश्वरैः” । इति श्रीशान्तिचरित्रे श्रीशान्तिनाथमातापितृवचनमित्यादि दृश्यते, ततो विस्तरतः प्रथमकल्याणकोत्सवपद्धतिर्बहुश्रुतेभ्योऽवसेया ।
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy