SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ 519 ततो भगवतस्तस्य, पाणिग्रहमहोत्सवम् । कुर्याद्राज्याभिषेकं च, स्वयमागत्य वासवः ॥ ३१९ ॥ नवयोजनविस्तीर्णा, द्वादशयोजनायताम् । शक्रः सुवर्णप्राकारां, माणिक्यकपिशीर्षकाम् ॥ ३२० ॥ धनधान्यसमाकीर्णोत्तुङ्गप्रासादबन्धुराम् । निर्माय राजधानी द्राक्, जगन्नाथाय ढौकयेत् ॥ ३२१ ॥ ततोऽसौ प्रथमो राजा, राजनीतिं समर्थयेत् । तथा वर्णविभागांश्च, चतुरचतुराशयः ॥ ३२२ ॥ गोतुरङ्गगजादीनां, ग्रहं दमनशिक्षणे । युद्धशस्त्रप्रयोगादीन्, नीति: सामादिका अपि ॥ ३२३ ॥ काश्चित्पुनः समुत्पन्ने, प्रथमे चक्रवर्तिनि । निधेर्माणवकाद्दण्डनीतयः स्युः परिस्फुटाः ॥ ३२४ ॥ भगिनीपरिभोगादीन्, व्यवहारांश्च युग्मिनाम् । निवर्तयन्सोऽन्यगोत्रजातोद्वाहादि दर्शयेत् ॥ ३२५ ॥ दशानामपि वर्षाणां, याम्यस्यार्द्धस्य मध्यमे । खण्डे प्रथमतीर्थेशो, व्यवस्थामिति दर्शयेत् ॥ ३२६ ॥ पञ्चस्वन्येषु खण्डेषु, तां जातिस्मरणादिभाक् । क्षेत्राधिष्ठाता देवो वा, लोकनीतिं प्रवर्त्तयेत् ॥ ३२७ ॥ काश्चित्तु कालमाहात्म्यात्प्रवर्त्तन्ते स्वयं ततः । संप्रत्यपि युवा वेत्ति, यथा बहुप्यशिक्षितम् ॥ ३२८ ॥ ___ तथाहुरस्मद्गुरुपादसमुच्चिते श्रीहीरप्रश्नोत्तरे श्रीजगद्गुरवः- “अत्रोत्तरभरताऽपि जातिस्मरणादिभाक् क्षेत्राधिष्ठायकेदेवो वा कश्चित्तत्र नीतिप्रणेता, कालानुभावतः स्वतो वा कियन्नैपुण्यं जायते” इति । [३ - ७३ - १७७] जायतेऽस्मिन्नवसरे, प्रथमश्चक्रवर्त्यपि । न्यायमार्ग दृढीकुर्यात्स च षट्खण्डसाधकः ॥ ३२९ ॥ एवं कृत्वा स भगवान्, व्यवस्थासुस्थितं जगत् । वितीर्य वार्षिकं दानं, चारित्रं प्रतिपद्यते ॥ ३३० ॥ स प्राप्य केवलज्ञानं, देवमानवपर्षदि । दिशति द्विविधं धर्म, यतिश्राद्धजनोचितम् ॥ ३३१ ॥ ततो गणधरान् गच्छांस्तथा सङ्घचतुर्विधम् । संस्थाप्य द्वादशाङ्गी चार्थाप्य तीर्थं प्रवर्तयेत् ॥ ३३२ ॥ एवं कृत्वा मोक्षमार्गं, वहमानं स सिद्ध्यति । एकोननवतिपक्षावशेषेऽरे तृतीयके ॥ ३४३ ॥ एकोननवतिपक्षः, समाप्तेऽरे तृतीयके । दुष्षमसुषमाभिख्योऽरकस्तुर्यः प्रवर्त्तते ॥ ३३४ ॥ एतस्मिंश्चारके भूमि नावृक्षायलङ्कता । स्यात्कृत्रिमतृणाढ्यापि, कृष्यादीनां प्रवृत्तितः ॥ ३३५ ॥ कल्पवृक्षादिरहितं, स्वरूपं पूर्ववर्णितम् । अत्रापि स्यादनन्तनहीनवर्णादिपर्यवम् ॥ ३३६ ॥ अत्र चादौ मनुष्याः स्युर्धनुःपञ्चशतोच्छ्रिताः । पूर्वकोट्यन्तर्मुहूर्तोत्कृष्टाल्पिष्टायुषस्तथा ॥ ३३७ ॥ अग्निसंपक्वनानान्नघृतदुग्धादिभोजिनः । नित्यमाहारार्थिनः स्युरेकत्राप्यहि चासकृत् ॥ ३३८ ॥ पुत्रपौत्रदुहित्रादिपरिवारा महर्द्धयः । प्रमदापत्यमित्रादिस्नेहाक्ता जितशत्रवः ॥ ३३९ ॥ स्तन्यपानादिभिर्भूय:कालपालितबालकाः । वर्षक्रमाद्यक्तवाक्यगतिचातुर्ययौवनाः ॥ ३४०॥ राजानो मन्त्रिसामन्तश्रेष्ठिसेनापतीश्वराः । केचित्केचिच्चाल्पधनाः, प्रेष्याः कर्मकृतोऽपि च ॥ ३४१ ॥ एवं प्राक्कृतकर्मानुसारेण प्राप्तवैभवाः । केचिन्मिथ्यादृशः केचिद्भद्रका मिश्रदृष्टयः ॥ ३४२ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy