SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ 510 स्थातुं यत्कुचयोरन्तरक्षमा चारुवृत्तयोः । गुणान्वितापि सच्छिद्रा, मुक्तास्रग् लम्बते बहिः ॥ १४० ॥ मृणालिकामृदू बाहू, करौ यासां कजोपमौ । मृदुरक्ततलौ सूर्यचन्द्रचक्रादिचिह्नितौ ॥ १४१ ॥ सरलाभिः सुवृत्ताभिः, स्निग्धारुणनखांशुभिः । अङ्गुलीभि: करौ यासां राजतः स्मरतूणवत् ॥ १४२ ॥ त्रिलोकोत्तरसौभाग्यव्यज्ञ्जिरेखात्रयाङ्कितः । कण्ठो यासां विभाति स्म, चतुरङ्गुलसंमितः ॥ १४३ ॥ यासां हनुरनूनश्रीः, शोभते भासुरद्युतिः । स्वैरं विलसतो रत्यनङ्गयोखि दर्पणः ॥ १४४ ॥ अधरौष्ठपुटं यासां, क्लृप्तं रागरसैरिव । विरक्तानपि यद्रक्तान्, कुरुते चिन्तनादपि ॥ १४५ ॥ ईषद्रक्तं सुरक्तेन, नीरसं सरसेन च । स्याद्यदोष्ठेन सस्पर्द्ध, प्रवालं सार्थकाभिधम् ॥ १४६ ॥ रक्तत्वं नीरसे रत्ने, माधुर्यं पाण्डुरेऽमृते । स्थाने द्वयोस्तयोर्योगाद्यदोष्ठस्तद्वयाधिकः ॥ १४७ ॥ अन्तर्मुखं दन्तपङ्क्तिर्यासामविरला समा । माणिक्यसंपुटन्यस्ता, मुक्तालिखि राजते ॥ १४८ ॥ यासां रक्तोऽधरो रागं, जनयत्युचितं हि तत् । रागं मुक्तोपमा दन्तावली सूते तदद्भुतम् ॥ १४९ ॥ शोभते रसना यासां, कमलच्छदकोमला । सुखशय्येव भारत्या, जाग्रत्या मुखमन्दिरे ॥ १५० ॥ दीर्घोन्नताऽतिसरला, यासां नासा विराजते । कलिका दीपकस्येव, श्रियां क्रीडागृहे मुखे ।। १५१ ।। तीक्ष्णाग्रे विपुले श्यामतारके च यदीक्षणे । अन्तर्निविष्टभ्रमरे, भातः पद्मे इव स्मिते ॥ १५२ ॥ अक्षिभिः सुभगैर्यासां, हतसौंदर्यसंपदः । उद्घाटपक्ष्माररयस्तस्थुः स्वः सुदृशां दृशः ॥ १५३ ॥ विलासचटुले यासां, कर्णोपान्तप्रसर्पिणी । नेत्रे साञ्जनलक्ष्मीके, भातः प्रास्ताज्ञ्जने अपि ॥ यासु कामास्त्रशालासु, लम्बिते धनुषी इव । भ्रुवौ सदा सहस्थायिचक्षुर्बाणे विराजतः ॥ १५५ ॥ चक्षुः कासारयोर्यासां, शृङ्गाररसपूर्णयोः । कटाक्षा वीचय इवाभान्ति कामानिलोत्थिताः ॥ १५६ ॥ भूषणालङ्कृते यासां, श्रवणे दीर्घवर्त्तुले । दोलाविलासं बिभृतः, क्रीडतो रत्यनङ्गयोः ॥ १५७ ॥ सुवर्णशालिनोर्मुक्तामययोश्चारुवृत्तयोः । तुल्ययोः शोभते सङ्गो, यत्कुण्डलकपोलयोः ॥ १५८ ॥ यद्गौरगल्लयोर्भान्ति, कुटिलालकवल्लयः । प्रसूनेषोरिव जयप्रशस्त्यक्षरपङ्गक्तयः ।। १५९ ।। मलिनांशव्यपोहाय, योऽयमर्द्धाकृतो विधुः । यासां भालस्थलं तेन, निर्मलेनेव निर्मितम् ॥ १६० ॥ यदास्यसुषमाकाङ्क्षी, ममज्जाम्भोनिधौ विधु: । तथापि योनिजातस्य, तस्य तातस्य सा कुत: ? ॥। १६१ ॥ किञ्चिदाकुञ्चिताः स्निग्धा, मृदुलाः श्यामलांशवः । यासामत्यन्ततनव:, केशा लेशा इव श्रियाम् ॥ १६२ ॥ मानवा मौलितो वर्ण्या, यद्यप्यंहेस्तु नाकिनः । तथाप्येतेऽतिपुण्यत्वाद्देवत्वेन विवक्षिताः ॥ १६३ ॥ सिद्धान्तेऽप्यत एवैषामनेनैव क्रमेण हि । आदिष्टं वर्णनं पूज्यैरियं तद्दिक् प्रदर्शिता ॥ १६४ ॥ एवं च ताः सुवदनाः, सुकेश्यः स्युः सुलोचनाः । चारुवक्षोजजघनाः, सदाऽवस्थितयौवनाः ॥ १६५ ॥ सद्राजहंसगतयः, कलकण्ठीकलस्वराः । स्वर्णचम्पकचार्वङ्ग्यो, द्वात्रिंशल्लक्षणाञ्चिताः ॥ १६६ ।। १५४ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy