________________
509
आरोपितधनुर्वक्रसलीलश्यामलभ्रुवः । प्रमाणोपेतसुभगाव्याहतश्रवणेन्द्रियाः ।। ११७ ।। पीनादर्शतलाकारकपोलललिताननाः । चन्द्रार्द्धमाला निर्लक्ष्मकार्तिकीन्दुसमाननाः ॥ ११८ ॥ उष्णीषशिखरोदारसच्छत्राकारमौलयः । दाडिमीपुष्परक्ताच्छ मृदुकेशान्तभूमयः ॥ ११९ ॥ स्निग्धश्यामसुगन्धीषद्धक्रस्वावर्त्तमूर्द्धजाः । मत्तद्विपेन्द्रगतयो, द्वात्रिंशल्लक्षणान्विताः ॥ १२० ॥
तानि चैवं यूप १ स्तूप २ ध्वज ३ च्छत्र ४ - कमण्डलु ५ यवां ६ कुशा: ७ ।
पताका ८ कूर्म ९ मकर १० मयूर ११ सुप्रतिष्ठकाः १२ ॥ १२१ ॥ मेदिनी १३ तोरणां १४ भोधि १५ - मन्दिरा १६ दर्श १७ पर्वताः १८ ।
जो १९ २० सिंह २१ कलश २२ रथ २३ मत्स्य २४ शुका १५ स्तथा ॥ १२२ ॥ वरस्थाला २६ ष्टापद २७ श्रीदामा २८ भिषेक २९ चामरा: ३० । वापी ३१ सौवस्तिक ३२ श्चेति द्वात्रिंशत्पुण्यशालिनाम् ॥ १२३ ॥
।। १२५ ।।
१२६ ॥
१२७ ॥
तदा सर्वांङ्गसुन्दर्यः, प्रशस्तस्त्रीगुणाञ्चिताः । पुण्यनैपुण्यलावण्या, भवन्ति महिला अपि ॥ १२४ ॥ सुवर्णकूर्मसंस्थानमृदुरक्ततलांहृयः 1 सुश्लिष्टवृत्तसरलक्रमदीर्घाङ्गुलिव्रजाः तलिनानुन्नतान् रक्तान्, दधत्यः पादयोर्नखान् । दशदिक्पतिदेवीनामात्तान् मौलिमणीनिव ॥ यासां वृत्तक्रमस्थूलमृदुजापराजिताः । वसन्ति विपिनेऽद्यापि हरिण्यो लज्जिता इव ॥ जिता वृत्ताऽरोमपीनमृदुगौरैर्यदूरुभिः । कदल्योऽन्तर्दधुः शून्यभावं व्रीडातुर इव ॥ समुद्र संपुट इव, श्लिष्टसन्धिर्न दृश्यते । यासां जानुर्भृशं गूढः, कृपणस्येव सेवधिः ॥ १२९ ॥ नितम्बबिम्बं पृथु या, दधते पीनवर्त्तुलम् । जङ्गमं त्रिजगज्जिष्णोः, स्मरस्येव सुदर्शनम् ॥ १३० ॥ वदनद्विगुणायामं, मृदुलं मांसलं घनम् । विभाति जघनं यासां स्वः सरित्पुलिनोपमम् ॥ १३१ ॥ यतो लक्षणोपेतस्त्रीणां जघनं मुखायामाद् द्विगुणविस्तारं भवतीति ।
१२८ ॥
कटी पटीयसी यासां, कण्ठीरवविजित्वरी । नाभिः सौन्दर्यसर्वस्वभूमभूमिगृहोपमा ॥ १३२ ॥ प्रक्षीणमुदरं यासां, न स्पष्टलक्ष्यते । किन्तु त्रिवल्याद्याधेयानुपपत्त्या प्रतीयते ॥ १३३ ॥ यासामतिकृशो मध्यदेशो भङ्गभयादिव । त्रिवलीदम्भतः स्वर्णसूत्रत्रयदृढीकृतः ॥ १३४ ॥ यद्वा-पुरो रोमावली चारुर्यासां पश्चात्तु वेणियुक् । शङ्के भङ्गभिया मध्यो, दत्तायः पट्टिकाद्धयः ॥ १३५ ॥ रोमावली कुण्डलिनी, यासां नाभिबिलोद्गता । रागोरुगरलग्रस्तं, न केषां कुरुते मनः ? ॥ १३६ ॥ तनुस्निग्धश्यामरोमतरङ्गोच्चैः प्रसर्पति । यासां नाभिहूदोद्भूता, रोमराजीतरङ्गिणी ॥ १३७ ॥ यासामुरोजौ राजेते, पीनवृत्तदृढोन्नतौ । मनः स्थयो रत्यनङ्गवेश्मनोः कलशाविव ॥ १३८ ॥ कुचौ सचूचुकौ यासां नीलाब्जपिहिताननौ । मनः स्मरगृहद्वारमाङ्गल्यकलशाविव ॥ १३९ ॥