________________
508
सर्वर्तुसुखदा रम्या, लसत्सोपानदर्दराः । सुखारोहावताराश्च, सुखप्रवेशनिर्गमाः ॥ ९६ ॥ लिप्ता गुप्ता घृष्टमृष्टा, मार्जिताः सुधयोज्वला: । प्रासादाः स्युयथा लोके, स्वभावात्ते तथा द्रुमाः ॥९७ ॥ अनमाख्या: कल्पवृक्षाः, स्युर्नानावस्त्रदायिनः । जना अनग्नास्तेभ्य: स्युस्ततस्ते तादृशाभिधाः ॥ ९८ ॥ चीनांशुकं दुकूलं च, कौशेयमतसीमयम्। कासिकं चाजिनकं, ताारल्लककम्बलाः ॥ ९९ ॥ इत्यादयोवस्त्रभेदा, देशे देशे भवन्ति ये । नानावर्णा मृदीयांसो, मनश्चक्षुर्वपुः सुखाः ॥ १०० ॥ द्रुमास्ते तादृशैर्वस्त्रैः, कनैः स्त्रीपुरुषोचितैः । स्वभावत: समुद्भूतैः, प्रीणयन्ति तदर्थिनः ॥ १०१ ॥ एवमेते दशविधाः, कल्पवृक्षाः, स्वभावतः । यथोक्तरूपा जायन्ते, तादृक्कालानुभावतः ॥ १०२ ॥
___ तथोक्तं जीवाभिगमसूत्रे—'तहेव ते मत्तंगावि दुमगणा अणेगबहुवीससापरिणयाए मज्जविहीए
उववेया फलेहिं पुण्णा वीसंदंतीत्यादि' एतन्नामसंग्रहश्चैवं
मत्त १ भृत २ त्रुटिताङ्गा ३, दीपशिखा ४ ज्योतिरङ्ग ५ चित्राङ्गाः ।
चित्ररसा ७ मण्यङ्गा ८ गेहाकारा ९ अनग्नाश्च १० ॥ १०३ ॥ एते च वनस्पतय इति ज्ञायन्ते, तथोक्तं जम्बूद्धीपप्रज्ञप्तिवृत्तौ-“अथात्र वृक्षाधिकारात्कल्पद्रुमस्वरूपमाहे" ति । आचाराङ्गलोकसाराध्ययननियुक्तिवृत्तावप्युक्तं-“सचित्तो
द्विपदश्चतुष्पदोऽपदश्चेति, द्विपदेषु जिनः, चतुष्पदेषु सिंहादिः, अपदेषु कल्पवृक्ष इति” । तस्मिन्नवसरे च स्युर्मनुष्या युग्मधर्मिणः । सुरुपाः सुभगा दक्षा, न्यक्षलक्षणलक्षिताः ॥ १०४ ॥ स्वर्णकच्छपसंस्थानमृदुरक्ततलक्रमाः । पुराद्रिमकराब्धीन्दुमुख्यरेखाडितांघ्रयः ॥ १०५ ॥ संहतर्जुक्रमवृद्धचरणालिमचुलाः । ताम्रोन्नततनुस्निग्धसन्नखा गुप्तगुल्फकाः ॥१०६ ॥ मृदुवृत्तक्रमस्थूलजङ्घा निगूढजानवः । हस्तिहस्तोरवो जात्यतुरङ्गगुप्तगुह्यकाः ॥ १०७ ॥ जात्याश्ववद्बहिर्मूत्राघुपलेपविवर्जिताः । कण्ठीरवकटीराः सद्धज्रमध्या झषोदराः ॥ १०८ ॥ स्फुरत्तरङ्गसुभगत्रिवलीललितोदराः । निम्नप्रदक्षिणावर्तगङ्गावर्ताभनाभयः ॥१०९ ॥ मृदुस्निग्धतनुश्यामरोमराजीविराजिताः । मञ्जुमानोपेतपार्था, अनालक्ष्यकरण्डकाः ॥ ११० ॥ पृथुस्वर्णशिलाकल्पश्रीवत्साडितवक्षसः । पुष्टप्रकोष्ठकद्रगपरिघोपमबाहवः ॥ १११ ॥ रक्ताजमञ्जुलतलमणिबन्धाढ्यपाणयः । स्वस्तिकाकेंन्दुचक्रादिरेखाराजिकराम्बुजाः ॥ ११२ ॥ वृषस्कन्धोन्नतस्कन्धा, दधाना: कण्ठकंदलम् । त्रिरेखं कम्बुसदृशं, चतुरङ्गलमात्रकम् ॥ ११३ ॥ व्याघ्रविस्तीर्णहनवोऽवस्थितश्मश्रुराजयः । पक्वबिम्बाभाधरौष्ठास्तद्विश्रान्तसितस्मिताः ॥ ११४ ॥ कुन्दपुष्पोपमाखण्डस्थिराच्छिद्ररदालयः । सुरक्तरसना: कोकनदकोमलतालवः ॥ ११५ ॥ शुकचचूपमोत्तुङ्गसरलायतनासिकाः । स्मेराब्जत्रस्तहरिणनेत्रजैत्रोरुलोचनाः ॥ ११६ ॥