________________
506
तथाहि-प्राप्तप्रकर्षे सुषमसुषमाख्येऽऽरके भवेत् । भरतैरखताख्येषु, मही करतलोपमा ॥ ४६॥ सा पञ्चवर्णैर्मणिभिः, स्याद्रम्या तादृशैस्तृणैः । तत्रासते शेरते च, रमन्ते च जनाः सुखम् ॥ ४७ ॥ भान्त्यत्रोद्दालकोद्दालादयो वृक्षाः पदे पदे । स्थूलमूलाश्चारुशाखा, दलपुष्पफलाञ्चिताः ॥ ४८ ॥ ते चामी-उद्दाला: कोद्दाला मोद्दाला नृत्तमालकृतमालाः । स्युदन्तशृङ्गशश्वेतान्मालास्तरुविशेषाः ॥ ४९॥ भेरुसेरुहेरुताला:, सालः सरल एव च । सप्तपर्णनागपूगाः, खजूरी नालिकेरिका ॥ ५० ॥ एषां वनानि भूयांसि, विराजन्ते पदे पदे । मल्लिका यूथिका जातिबाणमुद्गरबीअकाः ॥५१॥ सिन्दुवारमनोवेद्यसेरिकानवमालिकाः । बन्धुजीवककोरिण्टवासन्तीकुन्दचम्पकाः ॥ ५२ ॥ एषां गुल्मा मृदुमरूत्कम्पिता: कुर्वते तदा । सुगन्धिभिः पञ्चवर्णैः, कुसुमैरास्तृतां महीम् ॥ ५३॥ वनराज्यस्तदा हंसैः, सारसैश्च कपिञ्जलैः । जीवञ्जीवै: कोकिलाद्यैर्भान्ति कान्ताञ्चितैः खगैः ॥ ५४॥ मत्ताङ्गाख्यास्तदा कल्पद्रुमाः स्यु सुरश्रियः । मत्तं मदस्तस्य चाङ्गं, कारणं येषु ते तथा ॥ ५५ ॥ चन्द्रप्रभाद्याः स्युर्मद्यविशेषा यादृशा इह । उत्कृष्टद्रव्यनिष्पन्ना, वर्णगन्धरसोत्तराः ॥५६॥ आरोग्यपुष्टिसौभाग्यमदतुष्ट्यादिकारकान् । तेषां फलानि पुष्पाणि, स्रवन्ति तादृशान् रसान् ॥ ५७ ॥ भृताङ्गाख्यास्तथा कल्पतखो ब्रिभति श्रियम् । फलादि येषां रत्नादिनानापात्रत्वमियति ॥ ५८ ॥ तुर्याङ्गाख्यास्तदा कल्पतरवः सुखयन्ति च । चतुर्विधानां वाद्यानां, ततादीनां वरारवैः ॥ ५९॥ अयं भाव:-पत्रपुष्पफलादीनां, भवेत्तेषां मरुञ्जूषाम् । दक्षशिल्पिप्रयुक्तानामातोद्यानामिव ध्वनिः ॥ ६० ॥ आतोद्यचातुर्विध्यं चैवंततं वीणाप्रभृतिकं, तालप्रभृतिकं घनम् । वंशादिकं तु शुषिरमानद्धं मुरजादिकम् ॥ ६१ ॥ तदा दीपशिखा नाम, कल्पवृक्षाः स्फुरद्रुचः । दीपा इव स्नेहसिक्ता, दीप्यन्ते तिमिरच्छिदः ॥ १२ ॥ अयं भाव:-यथा दीपशिखा रात्रौ, गृहान्तोतते भृशम् । दिवसे वा गृहाद्यन्तस्तद्धदेते द्रुमा अपि ॥ ६३॥ एवं च-वक्ष्यमाणकल्पद्रुमेभ्य एषां विशेषो भावितो भवतीति ज्ञेयं. । अथ ज्योतिषिका नाम, शोभन्ते कल्पपादपाः । ज्योतिर्वनिर्दिनेशो वा, तत्तुल्यत्वात्तथाभिधाः ॥ ६४ ॥ 'ज्योतिर्वहिदिनेशयोरिति वचनात् ।' अयं भाव:-तेषां स्वभावात्स्यात्कान्तिरचिरोद्गतसूर्यवत् । विद्युदुल्कावलयवन्निधूमानलपुञ्जवत् ॥६५॥ अत एव प्रभा तेषां, द्रष्टृणां सुखदायिनी । दुःखदाऽक्षिप्रातिकूल्यान्न तु मध्यन्दिनार्कवत् ॥६६॥ नरक्षेत्राद्धहिवर्तिचन्द्रसूर्यग्रहादिवत् । परस्परावगाढाभिलेश्याभिर्भान्ति ते स्थिराः ॥ ६७ ॥ चित्राङ्गा नाम ये कल्पवृक्षास्ते माल्यदायिनः । चित्रं विवक्षया माल्यं, तद्धेतुत्वात्तथाभिधाः ॥ ६८ ॥ यथा प्रेक्षागृहं नानाचित्रोपेतं मनोरमम् । सर्वतो लम्बमानाभिः, पुष्पसम्भिरलंकृतम् ॥ ६९ ॥