________________
502
विश्वाश्चर्यदकीर्तिकीर्तिविजयश्रीवाचकेन्द्रांतिषद्राजश्रीतनयोऽतनिष्ठ विनयः श्रीतेजपालात्मजः । काव्यं यत्किल तत्र निश्चितजगत्तत्वप्रदीपोपमेऽष्टाविंशः परिपूर्णतामकलयत्सर्गो निसर्गाज्ज्वलः ॥ १०७२ ॥
॥ इति श्रीलोकप्रकाशेऽष्टाविंशतितमः सर्गः समाप्त: ॥ "आषाढस्य प्रथमदिवसे मेगमाश्लिष्टसानुम्” । श्लोक २. “प्रत्यासन्ने नभसि दयिताजीवितालम्बनार्थी" । श्लोक ४. “शापान्तो मे भुजगशयनादुत्थिते शाईपाणौ । मासानन्यान् गमय चतुरो लोचने मीलयित्वा” ॥ ११५ ॥
___ * [पा. शेषान्मासान्] १. “काल: शीतोष्णवर्षात्मा, तस्य रात्रिरहः पक्षो मास ऋतुरयनं संवत्सरो युगमिति विशेषा : ।... हैमनं च मुष्टिमुपहन्तुं मार्गशीर्षी यात्रां यायात् ।...वासन्तिकं च मुष्टिमुपहन्तुं चैत्री यात्रां यायात् ।” २. "त्रिशतं चतुःपञ्चाशच्चाहोरात्राणां कर्मसंवत्सरः । तमाषाढीपर्यवसानमूनं पूर्णं वा दद्यात् । करणाधिष्ठितमधिमासकं कुर्यात्” । ३. “राजवर्षं मास: पक्षो दिवसच व्युष्टं, वर्षाहेमन्तग्रीष्माणां तृतीयसप्तमा दिवसोना: पक्षाः शेषाः पूर्णाः पृथगधिमासक इति काल: ।" ४. 'अधि' २ अध्याय २०, प्रक० ३८ “देशकालमानम्" ।
चतुर्दशाङ्गलं शमः शल: परिस्यः पदं च । द्विवितस्तिरत्नि: प्राजापत्यो हस्तः । सधनुर्ग्रहः पौतवविवीतमानम् । सधनुर्मुष्टि: किष्कुः कंसो वा । द्विचत्वारिंशदङ्गलस्तक्ष्णः क्राकचिककिष्कु: स्कन्धावारदुर्गराजपरिग्रहमानम् । चतुः पञ्चाशदङ्गलः कुप्यवनहस्तः । चतुरशीत्यङ्गलो व्यामो रज्जुमानं खातपौरुषं च । चतुरनिदण्डो धनुर्नालिकापौरुषं च । गार्हपत्यमष्टशताङ्गलं धनुः पथिप्राकारमानं पौरुषं च अग्निचित्यानाम् । षट्कंसो दण्डो ब्रह्मादेयातिथ्यमानम् । दशदण्डो रुज्जुः । एकतो द्विदण्डाधिको बाहुः । त्रुटो लवो निमेष: काष्ठा कला नालिका मुहूर्तः पूर्वापरभागो दिवसो रात्रि: पक्षो मासो ऋतुस्यनं संवत्सरो युगमिति कालाः । पञ्चदशमुहूर्तों दिवसो रात्रिश्च चैत्रे मास्याश्वयुजे च मासि भवतः । ततः परं त्रिभिर्मुहूर्तेरन्यतरषण्मासं वर्धते हासते चेति । छायायामष्टपौरुष्यामष्टादशभागश्छेदः, षट्पौरुष्यां चतुर्दशभागः, चतुष्पौरुष्यामष्टभागः, द्धिपौरुष्यां षड्भागः, पौरुष्यां चतुर्भागः, अष्टाङ्गलायां त्रयोदश भागाः, अच्छायो मध्याह्न इति । परावृत्ते दिवसे शेषमेवं विद्यात् । आषाढे मासि नष्टच्छायो मध्याहो भवति । अतः परं श्रावणादीनां षण्मासानां व्यङ्गलोत्तरा माघादीनां व्यङ्गलावरा छाया इति । सोमाप्यायन: शुक्ल: । सोमावच्छेदनो बहुल: । द्विपक्षो मासः । त्रिंशदहोरात्र: प्रकर्ममासः । सार्धः सौरः । अर्धन्यूनश्चान्द्रमासः । सप्तविंशतिर्नक्षत्रमासः। द्वात्रिंशत् मलमासः । पञ्चत्रिंशदश्ववाहायाः । चत्वारिंशद्धस्तिवाहायाः । द्वौ मासावृतुः । श्रावणः प्रोष्ठपदश्च वर्षाः । आश्वयुजः कार्तिकच शरद् । मार्गशीर्षः पौषश्च हेमन्तः । माघ फाल्गुनश्च शिशिरः । चैत्रो वैशाखश्च वसन्तः । ज्येष्ठामूलीय आषाढश्च ग्रीष्मः । शिशिराद्युत्तरायणम् । वर्षादि दक्षिणायनम् । द्रययनः संवत्सरः । पञ्चसंवत्सरो युगमिति ।