________________
490
आश्विनस्य तृतीयाया, असितायाः प्रभृत्यथ । कृष्णा तृतीया मार्गस्यावमस्तुर्यान्विता भवेत् ॥ ७९२ ॥ प्रभृत्यस्याश्च पञ्चम्या, कृष्णा माघस्य पञ्चमी । युक्ता पतितया षष्ठ्या, प्राप्नोत्यवमरात्रताम् ।। ७९३ ॥ एवं च
आश्विनो मार्गशीर्षश्च, माघश्चैत्रस्तथा परः । ज्येष्ठस्ततः श्रावणश्च, पुनरप्येत एव षट् ॥ ७९४ ॥ पुनरप्याश्विनो मार्गो, द्वितीयः पौष एव च । युगाद्यर्द्ध पञ्चदश, मासाः सावमरात्रकाः ॥ ७९५ ॥ आश्विनाद्येषु मार्गान्तेष्वष्टास्वाद्येष्वनुक्रमात् । विषमाः प्रतिपन्मुख्याः, स्युः कृष्णास्तिथयोऽवमा: ।। ७९६ ।। माघादिषु स्युर्द्वितीयपौषान्तेषु च सप्तसु । समसंख्या द्वितीयाद्या, उज्ज्वलास्तिथयोऽवमाः ।। ७९७ ।। विषमेभ्योऽवमेभ्यश्चानन्तरास्तिथयः समाः । पतिताः स्युर्द्वितीयाद्यास्तेऽष्ट प्रतिपदन्विताः । ७९८ ॥ अवमेभ्यः समेभ्यस्तु, विषमास्तिथयः खलु । भवन्ति पतिताः सप्त, तृतीयाद्या यथोदिताः ।। ७९९ ।। चैत्रो ज्येष्ठ: श्रावणोऽश्वयुग्मार्गो माघ एव च । पुनः षडेते चैत्रोऽथ, ज्येष्ठोऽन्त्याषाढ एव च ॥ ८०० ॥ युगान्त्यार्द्धे पञ्चदश, मासाः सावमरात्रकाः । तिथयस्त्ववमाः कृष्णशुक्ला: पूर्वार्द्धवत्स्मृताः ॥ ८०१ ॥ सुखावबोधाय चात्र यन्त्रकम् ॥
प्रतिपद्यवमरात्रीभूतायां कुत्र पर्वणि । द्वितीयान्तः समाविश्य, जायते पतिता तिथिः ? || ८०२ ॥ अवमत्वं द्वितीयायां प्राप्तायां क्व च पर्वणि । तृतीया पततीत्येवं, पृच्छेत्कोऽप्यखिलाः क्रमात् ? ।। ८०३ ॥ ततोऽत्रकरणाम्नायः, कश्चित्तादृग्निरूप्यते । यस्माद्यथोक्तपृच्छासु, कुर्यात्प्रतिविधीन् सुखम् ॥ ८०४ ॥ पृच्छास्वेतासु विषमास्तिथयोऽत्र भवन्ति याः । रूपाधिकासु द्विघ्नासु, तासु स्यात्पर्वनिर्णयः ॥ ८०५ ॥ समास्तु तिथयो रूपाभ्यधिका द्विगुणीकृता: । एकत्रिंशद्युताः सत्योऽतीतपर्वप्रकाशिकाः ॥ ८०६ ॥ पर्वसंख्या सा च पञ्चदशघ्ना स पतत्तिथिः । विभज्यमाना द्वाषष्ट्यावमसंख्यां प्रकाशयेत् ॥ ८०७ ॥
प्रश्ने यथोद्दिष्टा, प्रतिपत्तिथिरित्यतः । एकको विषमः सैको, द्विघ्नो जातं चतुष्टयम् ॥ ८०८ ॥ युगादितो व्यतिक्रान्ते, ततः पर्वचतुष्टये । अवमायां प्रतिपदि, द्वितीया न्यपतत्तिथिः ॥ ८०९ ॥ चतूरूपा पर्वसंख्या, षष्टिः पञ्चदशाहता । पतत्तिथिर्द्वितीयेति, द्वाभ्यां युक्ता विधीयते ॥ ८१० ॥ जाता द्वाषष्टिरेषा च द्वाषष्ट्या प्रविभज्यते । लब्ध एकस्ततो जातोऽवमरात्रोऽयमादिमः ॥ ८११ ॥ कंदा पुनर्द्वितीयायां तृतीया पततीति च । प्रश्ने द्वितीयोद्दिष्टेति द्विको रूपाधिकस्त्रयः ॥ ८१२ ॥ तेच द्विगुणिताः षट् स्युर्द्वितीया यत्समा तिथिः । एकत्रिंशद्युताः षट् ते, सप्तत्रिंशद्भवन्ति तत् ॥ ८१३ ॥ ततश्च – सप्तत्रिंशत्तमे पर्वण्यतिक्रान्ते युगादितः । द्वितीयायां निपतिता, तृतीयेत्येष निर्णयः ॥ ८१४ ॥ पर्वसंख्या चात्र सप्तत्रिंशत्पञ्चदशाहता । पञ्चपञ्चाशदधिका, शताः पञ्च भवन्त्यतः ॥ ८१५ ॥ पतत्तिथिस्तृतीयेति त्रीणि तेषु विनिक्षिपेत् । अष्टपञ्चाशदधिका, जाता पञ्चशती ततः ॥ ८१६ ॥