________________
487
इत्यहोरात्राणां दिनरात्रिनामानि ।
तिथयोऽपि स्मृताः पञ्चदश द्वेधा भवन्ति ताः । दिनरात्रिविभेदेन तासां नामान्यथ ब्रुवे ॥ ७३६ ॥ नन्दा १ भद्रा २ जया ३ तुच्छा, ४ पूर्णे ५ व्यावर्त्यते त्रिशः । पञ्चैवं त्रिगुणाः पञ्चदशोक्तास्तिथयो जिनैः ॥ ७३७ ॥ नन्दाख्या प्रतिपत् षष्ठी, भवेदेकादशी तथा । द्वितीया सप्तमी द्वादश्येता भद्राभिधा मताः ॥ ७३८ ॥ जयास्तृतीयाष्टम्यौ च, त्रयोदशी च कीर्त्तिताः । चतुर्थी नवमी भूतेष्टा न तुच्छाह्वयाः स्मृताः ॥ ७३९ ॥ पञ्चमी दशमी पञ्चदशी पूर्णाभिधा इमाः । अहस्तिथीनां नामानि ज्ञेयान्येवं यथाक्रमम् ।। ७४० ।। उग्रवती भोगवती, तृतीया च यशोमती । सर्वसिद्धा शुभनामा, पञ्चैतास्तिथयस्त्रिशः ॥ अयं भावः
७४१ ॥
उग्रवत्यभिधानेन, नन्दातिथि निशातिथिः । भद्रातिथीनां रजनीतिथिर्भोगवतीति च ॥ ७४२ ॥ यशोमतीति च ज्ञेया, जयानां यामिनीतिथिः । तुच्छा रात्रितिथिज्ञेया सर्वसिद्धेति नामतः ॥ ७४३ ॥ शुभनामा भवेत्पूर्णा, तिथि रात्रितिथिः स्फुटम् । एवं पञ्चदश ज्ञेया, रजनीतिथयो बुधैः ॥ ७४४ ॥ एषां पञ्चदशानां तिथीनां स्वामिनश्चैवं लौकिकशास्त्रेषु निरूपिता:तिथिपाश्चतुर्मुख १ विधातृ २ विष्णवो ३ यम ४, शीतदीधिति ५ विशाख ६ वज्रिण: ७ । वसु ८ नाग ९ धर्म १० शिव ११ तिग्मरश्मयो १२, मदन: १३ कलि १४ स्तदनु विश्व १५ इत्यपि ॥ ७४५ ।। तिथौ हि दर्शसंज्ञके, पितॄनुशन्त्यधीश्वरान् । त्रयोदशीतृतीययोः स्मृतस्तु वित्तपोऽपरैः ॥ ७४६ ॥ मतांतरे च - वह्नि १ विरञ्चो २ गिरिजा ३ गणेश: ४, फणी ५ विशाखो ६ दिनकृत् ७ महेशः ८ ॥ दुर्गा ९ को १० विश्व ११ हरि १२, स्मराश्च १३ शर्व: १४ शशी १५ चेति पुराणदृष्टाः ॥ ७४७ ॥ एषां देवानां प्रतिष्ठादौ च तत्ततिथीनामुपयोगः, जिनस्य तु प्रतिष्ठादौ सर्वेऽपि तिथिनक्षत्रक रणक्षणानाम् शुद्धत्वे सत्युपयोगिन एव तस्य सर्वदेवाधिदेवत्वादित्याद्यारम्भसिद्धिवार्त्तिके ।
"
"
अहोरात्रतिथीनां च विशेषोऽयमुदीरितः । भानूत्पन्ना अहोरात्रास्तिथयः पुनरिन्दुजाः ॥ ७४८ ॥ उक्तं च- “सूरस्स गमणमंडलविभागनिप्फाइया अहोस्ता । चंदस्स हाणिवुड्डीकएण निष्फज्जए उ तिही” ॥ [ ज्योतिष्करंडक श्लोक ९६ ] किं च- अहोरात्रो भवेदर्कोदयादर्कोदयावधि । द्वाषष्टितमभागोनाहोरात्रप्रमिता तिथिः ॥ ७४९ ॥ इत्यादिभिर्विशेषैः, स्यादहोरात्रात्पृथक् तिथिः । द्विधात्वं च भवेत्तस्या, दिनरात्र्यंशकल्पनात् ॥ ७५० ।। यद्वदेकोऽप्यहोरात्रः, सूर्यजातो द्विधाकृतः । दिनरात्रिविभेदेन, संज्ञाभेदप्ररूपणात् ।। ७५१ ।। तथैव तिथिरेकापि, शशिजाता द्विधा कृता । दिनरात्रिविभेदेन, संज्ञाभेद प्ररूपणात् ॥ ७५२ ।। एकैकस्यास्तिथेः कालमानमेवं प्रकीर्त्तितम् । मुहूर्तानां त्रिंशदेकन्यूभागास्तथोपरि ।। ७५३ ॥