________________
486
एतच्चैकेन गुणितं, तादृगेव व्यवस्थितम् । अष्टाशीतिः शोध्यतेऽस्मात्, पुष्यस्य प्रथमं ततः ॥७१४ ॥ शेषे च द्वे शते सप्तदशाढ्ये शोध्यते ततः । अश्लेषायाः सप्तषष्टिः, शेषं सार्द्ध शतं स्थितम् ॥ ७१५ ॥ शतमस्माच्चतुस्त्रिशं, मघासंबन्धि शोध्यते । षोडशावस्थिताः शेषास्तदेष प्रश्ननिर्णयः ॥ ७१६ ॥ सूर्येण पूर्वफाल्गुन्या, भागेषु षोडशस्विह । भुक्तेषु प्रथमोऽर्कर्तुः, संपूर्ण इति बुध्यताम् ॥ ७१७ ॥ लोके तुमासौ मार्गादिको दौ दावृतुहेमन्त एव च । शिशिरश्च वसन्तश्च, ग्रीष्मो वर्षास्तथा शरत् ॥७१८ ॥ ऋतुभिश्चायने भानोः, शिशिराद्यैस्त्रिभिस्त्रिभिः । उदग्याम्याभिधे ताभ्यां, दाभ्यामर्कस्य वत्सरः ॥ ७१९ ॥ इति श्रूयते ॥ इति ऋतुप्रकरणं ॥ ऋतौ ऋतौ द्वौ द्वौ मासावित्यब्दे द्वादशैव ते । नामान्येषां द्विधा लौकिकानि लोकोत्तराणि च ॥ ७२० ॥ तत्र लौकिकान्येवंस्याच्छ्रावणो भाद्रपद, आश्विनः कार्तिकोऽपि च । मार्गशीर्षश्च पौषश्च, माघ: फाल्गुन एव च ॥ ७२१ ॥ चैत्रस्तथा च वैशाखो, ज्येष्ठाऽऽषाढाविति क्रमात् । लोकोत्तराण्यथोच्यन्ते, नामान्येषां यथाक्रमम् ॥ ७२२ ॥ अभिनन्दित इत्यायो, द्वितीयः स्यात्प्रतिष्ठितः । तृतीयो विजयाख्यः स्याच्चतुर्थः प्रीतिवर्द्धनः ॥ ७२३ ॥ पञ्चमो भवति श्रेयान्, षष्ठः शिव इति स्मृतः । सप्तमः शिशिरः ख्यातो, हिमवानिति चाष्टमः ॥ ७२४ ॥ वसंतमासो नवमस्तत: कुसुमसंभव: । एकादशो निदाधो द्वादशो वनविरोहकः ॥ ७२५ ॥
__ अत्र सूर्यप्रज्ञप्तिवृत्तौ अभिनन्दितस्थानेऽभिनन्दन इति, वनविरोहस्थाने वनविरोधीति दृश्यते । प्रतिमासं च पक्षौ दौ, बहुल: शुक्ल एव च । आय: पिधीयमानेन्दुर्मुच्यमानविधुः परः ॥ ७२६ ॥ प्रतिपक्षं पञ्चदश, दिवसा रात्रयोऽपि च । प्रतिपद्दिवसो यावदन्ते पञ्चदशीदिनः ॥७२७ ॥ पूर्वांगनामा प्रथमः, पर: सिद्धमनोरमः । मनोहरस्तृतीयः स्याद्यशोभद्रस्तुरीयकः ॥ ७२८ ॥ परो यशोधरः षष्ठः, सर्वकामसमृद्धकः । सप्तमस्त्विन्द्रमूर्द्धाभिषिक्तः सौमनसोऽष्टमः ॥ ७२९ ॥ धनञ्जयस्तु नवमोऽर्थसिद्धो दशमः स्मृतः । एकादशश्चाभिजातो, द्वादशोऽत्यशनाभिधः ॥ ७३० ॥ शतञ्जयस्तदग्र्यः स्यादग्निवेश्मा चतुर्दशः । पञ्चदशस्तूपशमसंज्ञको दिवसो मतः ॥ ७३१ ॥ अहां पञ्चदशानामप्येताः संज्ञाः श्रुते स्मृताः । अथाह्वयक्रमः पञ्चदशानामुच्यते निशाम् ॥ ७३२ ॥ उत्तमा १ च सुनक्षत्रा, २ एलापत्या ३ यशोधरा ४ । सौमनसा ५ श्रीसम्भूता ६ विजया ७ वैजयन्त्यपि ८ ॥ ७३३ ॥ जयन्ती ९ नवमी ज्ञेया, दशमी चापराजिता १० । इच्छा ११ तथा समाहारा, १२ भवेत्तेजा १३ स्त्रयोदशी ॥ ७३४ ॥ अतितेजा १४ स्ततो देवानंदा १५ पञ्चदशी भवेत् । नामान्तरं भवत्यस्या, नूनं निरतिरित्यपि ॥ ७३५ ॥