________________
483
सूर्य पूर्तिसमये, कर्ममासव्यपेक्षया । अहोरात्रः समधिकः, स्यादेकैक इति स्फुटम् ॥ ६४८ ॥ आषाढे च भाद्रपदे, कार्तिके पौष एव च । फाल्गुने माधवे चातिरात्रं नान्येषु कर्हिचित् ॥ ६४९ ॥ ऋतुप्रारम्भका मासा, अप्येत एव कीर्तिताः । ज्योतिष्करण्डप्रज्ञप्तिवृत्त्यादेर्मतमेतकत् ॥ ६५० ॥
भगवतीवृत्तौ तु-प्रावृट् श्रावणादिः, वर्षारात्रोऽश्वयुजादिः, शरन्मार्गशीर्षादिः, हेमन्तो माघादिः, वसन्तश्चैत्रादिः, ग्रीष्मो ज्येष्ठादिरिति-पक्षान्तरं दृश्यते ।
इदं च पक्षान्तरं जंबूदीपप्रज्ञप्तिसूत्रेऽपि उत्सर्पिणीनिरूपणे 'चउद्दस पढमसमए' इत्यस्मिन् सूत्रे संगृहीतमस्ति, यतस्तत्र श्रावणे मासि उत्सर्पिणी लगति, तत्प्रथमसमय एव चतुर्दश काला युगपल्लगन्ति, तन्मध्ये ऋतुरप्यस्ति, तत ऋतोरप्यारम्भ: श्रावणे मासि भवतीति पक्षान्तरमिति ज्ञेयम् ।
किञ्च दक्षिणायनारंभकोऽपि श्रावण एव, चातुर्मासकारम्भकोऽप्ययमेव, तेन ऋत्वारम्भकोऽप्यसाविति पक्षोऽपि युज्यत एवेति ।। ___ यदि वा सूर्यवर्षमाश्रित्य युगे ऋतवः प्रथमाषाढपूर्णिमादयः स्युः, कर्मवर्षस्य तु ऋतवः
श्रावणासितप्रतिपदाद्याः स्युरित्यतो वा पक्षान्तरमिदं भावीति संभाव्यते, तत्त्वं त्विह तद्धेिद्यमिति । ऋतूनामित्यमी मासा, यथाशास्त्रं निरूपिताः । अथर्तेपूरकतिथिज्ञानाय करणं ब्रुवे ॥ ६५१ ॥ जिज्ञासितौर्या संख्या, द्विगुणा सा विधीयते । रूपोना क्रियते द्धाभ्यां, गुण्यते च ततः पुन: ॥ ६५२ ॥ द्विः स्थाप्यतेऽथ चैकस्याः, कृतेऽद्धे ज्ञायते सुखम् । युगातीतपर्वयुक्ताभीष्टान्तिमा तिथि: ॥ ६५३ ॥ यथा युगे तिथौ कस्यां, प्रथमर्तुः समाप्यते । इति प्रश्ने ऋतुसंख्यककः स द्विगुणीकृतः ॥ ६५४ ॥ दौ स्यातां तौ च रूपोनावेकः स द्विगुणः पुनः । दावेव तौ द्विः स्थाप्येते, एकत्राद्धे कृते पुनः ॥ ६५५ ॥ एकोऽवशिष्ट एवं च, द्धिपतिक्रमे युगे । ऋतुरायः प्रतिपदि, संपूर्णः प्रथमे तिथौ ॥ ६५६ ॥ जिज्ञासिते द्वितीयत्तौ, दावेव द्विगुणीकृतौ । जाताश्चत्वार एकोनास्त्रयस्ते द्विगुणीकृताः ॥ ६५७ ॥ जाता: षट् ते स्थापिता, द्विरेकत्र चार्द्धितास्त्रयः । अन्यत्र तु षडेव स्युस्तदेवं प्रश्ननिर्णयः ॥ ६५८ ॥ युगादितः षट् पर्वाणि, व्यतीत्यर्तुर्द्धितीयकः । तृतीयायां तिथौ पूर्ण, एवं सर्वत्र भावना ॥ ६५९ ॥ त्रिंशत्तमे ऋतौ जिज्ञासिते त्रिंशद् द्धिताडिता । षष्टिः स्यादथ सैकोनषष्टी रूपोज्झिता भवेत् ॥ ६६० ॥ भूयः सा द्विगुणा जातमष्टादशोत्तरं शतं । द्विः संस्थाप्य च तस्यार्द्ध, कृत एकत्र शिष्यते ॥ ६६१ ॥ एकोनषष्टिरित्येवं, विवक्षितविनिश्चयः । अष्टादशोत्तरे पर्वशतेऽतीते युगादितः ॥ ६६२ ॥ एकोनषष्टितमायां, तिथौ संपूर्णतां दधौ । ऋतुस्त्रिंशत्तम इति, ज्ञेयं तत्त्वमिदं त्विह ॥ ६६३ ॥ नैकोनषष्टिस्तिथयः, स्युरित्येकोनषष्टिका । हियते पञ्चदशभिः, स्याच्छेषाङ्कसमा तिथि: ॥ ६६४ ॥