SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ 477 राशित्रयस्थापना - १३४४/६७–१–१८३० । सावर्ण्यार्थमाद्यराशावहोरात्रास्त्रयोदश सप्तषष्ट्या । निहत्यांशाः, क्षिप्यन्ते सन्ति येऽधिकाः ॥ ५१५ ॥ जाता नवशती पञ्चदशोपेताथ सन्ति ये । अष्टादश शतास्त्रिंशाः, सप्तषष्ट्यैव तेऽपि च ।। ५१६ ।। सवर्णनार्थं ताड्यन्ते, लक्षमेकं भवेत्ततः । द्वाविंशतिः सहस्राणि षट्शती च दशोत्तरा ॥ ५१७ ॥ अन्त्येन राशिनाथैवंरूपेण मध्यमो हतः । नूनमेकात्मको राशिर्गुणकेन समोऽभवत् ॥ ५१८ ॥ ततोऽस्मिन्नवभिः पञ्चदशोपेतैः शतैर्हृते । चतुस्त्रिंशं शतं लब्धमयनानां युगे विधोः ।। ५१९ ।। अथायनारम्भरूपा, भवन्त्यावृत्तयो दश । तत्र स्युः श्रावणे पञ्च पञ्च माघे विवस्वतः ।। ५२० ।। याम्यायनारंभरूपाः, पञ्च ताः श्रावणे स्मृता: । तथोत्तरायणारम्भरूपा माघे च पञ्च ताः ॥ ५२१ ॥ आद्यावृत्तिः श्रावणाद्यप्रतिपद्यभिजिद्युता । माघस्य श्यामसप्तम्यां द्वितीया हस्तसंयुता ॥ ५२२ ।। तृतीयास्यन्नभःकृष्णत्रयोदश्यां मृगान्विता । चतुर्थी शुक्लतुर्यायां, माघे शतभिषग्युता ॥ ५२३ ॥ विशाखायुग्नभःश्वेतदशम्यां पञ्चमी भवेत् । षष्ठी माघे प्रतिपादि, श्यामायां पुष्यशालिनी ।। ५२४ ॥ सप्तमी कृष्णसप्तभ्यां श्रावणे रेवतीयुता । माघे कृष्णत्रयोदश्यामष्टमी मूलसंयुता ॥ ५२५ ।। नभश्चतुर्थ्यां शुक्लायां, नवमी योनिदेवयुग् । माघकृष्णत्रयोदश्यां दशमी कृत्तिकाञ्चिता ॥ ५२६ ॥ अथात्र करणं ५३२ ॥ विशिष्टतिथियुक्ता या, ह्यावृत्तिर्ज्ञातुमिष्यते । गुण्यते तत्सङ्ख्यैकोनया त्र्यशीतियुक् शतम् ।। ५२७ ॥ अङ्कस्थानेन गुणितं, येन त्र्यशीतियुक् शतम् । त्रिघ्नं रूपेणाधिकं तद्राशी जाते नियोजयेत् ॥ ५२८ ॥ ततश्च पञ्चदशभिर्हते भागे यदाप्यते । गतेष्वेतावत्सु पर्वस्वावृत्तिः सा विवक्षिता ।। ५२९ ।। पश्चादुद्धरिता येऽङ्कास्तावत्सु दिवसेष्वथ । चरमे दिवसे विद्यादावृत्तिं तां विवक्षिताम् ॥ ५३० ॥ आद्यावृत्तिर्युगे कस्यां, तिथावित्यूह्यते यदि । तत्प्रस्तुतेयं प्रथमावृत्तिरित्येकको धृतः ॥ ५३१ ॥ अस्मिंश्चैकोनिते शेष:, कश्चिदङ्को न तिष्ठति । तत्पाश्चात्ययुगावृत्तिर्दशमी ध्रियतेऽन्तिमा ॥ ततस्त्र्यशीत्याभ्यधिकं, दशभिर्गुण्यते शतम् । त्रिंशान्येवं शतान्यष्टादश जातान्यतः परम् ॥ ५३३ ॥ दशभिर्गुणितं यस्मात्सत्र्यशीतिशतं ततः । दश त्रिघ्नाः सैकरूपाश्चैकत्रिंशद्भवन्ति ये ॥ ५३४ ॥ ते पूर्वराशौ क्षिप्यन्ते, एकषष्ट्यधिका ततः । अष्टादशशती जाता, तां पञ्चदशभिर्भजेत् ॥ ५३५ ।। चतुर्विंशं शतं लब्धमेकं रूपं च शिष्यते । जिज्ञासिताया आवृत्तेस्ततोऽभूदिति निर्णयः ॥ ५३६ ॥ चतुर्विंशपर्वशतात्मके प्राच्ययुगे गते । प्रवर्त्तमानेऽभिनवे युगेऽस्य प्रथमे तिथौ ।। ५३७ ।। आद्याssवृत्तिः प्रतिपदि भवतीत्यथ कथ्यते । द्वितीयोऽप्यत्र दृष्टान्तो, बोधदाढर्याय धीमताम् ॥। ५३८ ॥ कस्यां तिथौ द्वितीया, स्यादावृत्तिर्माघभाविनी ? । इति प्रश्ने कृते धार्य, आवृत्त्यङ्को द्विकस्तदा ॥ ५३९ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy