SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ 458 यदुक्तं- सिद्धे नो भब्बे नो अभब्बे' इति. अभव्याश्चाभव्यतयाऽनाद्यननन्तस्थितौ स्थिताः । द्रव्यस्येति सचित्तस्य, स्थितिरुक्ता चतुर्विधा ॥ १०० ॥ द्विप्रदेशादयः स्कन्धाः, स्युः सान्ता: सादयोऽपि च । उत्कर्षतोऽप्यसंख्येयकालस्थितिजुषो हि ते ॥ १०१ ॥ साद्यनन्ताऽनागताद्धातीता सान्ता निरादिका । अनाद्यनन्ताश्चाकाशधर्माधर्मादयो मता: ॥ १०२ ॥ अचेतनस्य द्रव्यस्य, चतुर्बेति स्मृता स्थितिः । एवमुक्त्वा द्रव्यकालमद्धाकालमथ ब्रुवे ॥ १०३ ॥ सूर्यादिक्रियया व्यक्तीकृतो नृक्षेत्रगोचर: । गोदोहादिक्रियानिळपेक्षोऽद्धाकाल उच्यते ॥ १०४ ॥ तथाहि-यावत्क्षेत्रं स्वकिरणैश्चरन्नुद्योतयेद्रविः । दिवसस्तावति क्षेत्रे, परतो रजनी भवेत् ॥ १०५ ॥ एवं सदा प्रवृत्तोऽद्धाकालोऽर्कादिगतिस्फुट: । गोहोहान्नपाचनाद्यामन्यां नापेक्षते क्रियां ॥ १०६ ॥ अद्धाकालस्यैव भेदाः, समयावलिकादयः । अथो यथायुष्ककालस्वरूपं किञ्चिदुच्यते ॥ १०७ ॥ यश्चाद्धाकाल एवासुमतामायुर्विशेषितः । वर्त्तनादिमय: ख्यातः, स यथायुष्कसंज्ञया ॥ १०८ ॥ अयं भाव:यद्येन तिर्यग्मनुजादिकजीवितमर्जितम् । तस्यानुभवकालो यः, स यथायुष्क उच्यते ॥ १०९ ॥ येनोपक्रम्यते दूरस्थं वस्त्वानीयतेऽन्तिकम् । तैस्तैः क्रियाविशेषैः स, उपक्रम इति स्मृतः ॥ ११०॥ उपक्रमणमभ्यर्णानयनं वा दवीयसः । उपक्रमस्तत्कालोऽपि, ह्युपचारादुपक्रमः ॥ १११ ॥ सामाचारीयथायुष्कभेदाच्चोपक्रमो द्विधा । सामाचारी तत्र साधुजनाचीर्णा शुभक्रिया ॥ ११२ ॥ तस्या आनयनं प्रौढशासादुद्धृत्य यत्क्वचित् । आसन्नतायै लघुनि, शास्त्रे स स्यादुपक्रमः ॥ ११३ ॥ अयं भाव:ज्ञानस्यास्याः प्रौढशास्त्राध्ययनाच्चिरभाविनः । अल्पग्रन्थादाशुकारी, स्यात्सामाचार्युपक्रमः ॥ ११४ ॥ ओघ: पदविभागश्च, दशधा चेति स त्रिधा । सामाचारीत्रिधात्वेनोपक्रमोऽप्युदितो बुधैः ॥ ११५ ॥ तत्र चओघात्सामान्यत: साधुसामाचार्या यदीरणम् । ओघसामाचार्यसौ स्यादोघनियुक्तिरूपिका ॥ ११६ ॥ भवेत्पदविभागाख्या, सामाचारी महात्मनाम् । छेदग्रन्थसूत्ररूपा, दशधेच्छादिका त्वियम् ॥ ११७ ॥ इच्छामिच्छातहकारो, आवस्सिया य निसीहिया । आपुच्छणा य पडिपुच्छा, छंदणा य निमंतणा ॥ उवसंपया य काले सामायारी भवे दसहा । [प्रवचनसारोद्धार श्लो. ७६०, ७६१] इच्छया कुर्विदमिति, रात्निकाद्या दिशन्ति यत् । इच्छाकारेण तत्कुर्यादितीच्छाकार उच्यते ॥ ११८ ॥ अनाभोगाज्जिनाद्याज्ञाविरुद्धे कथिते कृते । मिथ्याकारं यदाहुर्ताः, स मिथ्याकार उच्यते ॥ ११९ ॥ गुर्वायुक्तेषु सूत्रार्थादिषु कार्येषु वा बुधाः । तथैवमिति यत्रूयुस्तथाकारः स उच्यते ॥ १२० ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy