________________
452
देशादमुष्मात्परतोऽस्त्यलोकः, स्वकुक्षिकोणाकलितत्रिलोकः । मुक्तैकमुक्ताकणकुम्भगर्भोपमः समन्तादपि रिक्त एव ॥ ६६४ ॥ धर्माधर्माद्भिन्नजीवान्यगत्यागत्याद्यैस्तैस्तैः स्वभावैर्विमुक्ते ।
स्याच्चेदस्मिन् ज्ञानचातुर्यमेकं तद्धत्तेऽसौ शुद्धसिद्धात्मसाम्यम् ।। ६६५ । विश्वाश्चर्यदकीर्त्तिकीर्त्तिविजय श्रीवाचकेन्द्रान्ति - षद्राजश्रीतनयोऽतनिष्ट विनयः श्रीतेजपालात्मजः । काव्यं यत्किल तत्र निश्चितजगत्तत्त्वप्रदीपोपमे, संपूर्णः खलु सप्तविंशतितमः सर्गो निसर्गोज्ज्वलः ॥ ६६६ ॥ ॥ इति महोपाध्यायश्रीविनयविजयगणिविरचिते श्रीलोकप्रकाशे ॥ ॥ सप्तविंशतितमः सर्गः समाप्तः ॥
॥ तत्समाप्तौ च समाप्तोऽयं क्षेत्रलोकः ॥ ग्रं. ७२१५ ॥