________________
446
त्रयस्त्रयस्त्रिधाऽप्येते, ट्त्रिंशत्पङ्क्तिगा: समे । तृतीयप्रतरे वृत्तौ, द्वौ द्विधाऽन्ये त्रयस्त्रयः ॥ ५४० ॥ द्वात्रिंशत्पतिगाः सर्वे, चतुर्थप्रतरे पुनः । त्यस्रास्त्रय: परौ द्रौ द्रौ, सर्वेऽष्टाविंशतिर्मताः ॥ ५४१ ॥ ग्रैवेयके पञ्चमे च, त्रेधाप्येते द्वयं द्रयम् । सर्वे चतुर्विंशतिश्च, षष्ठे ग्रैयेवके तत: ॥ ५४२ ॥ दौ द्वौ स्तस्त्रिचतुःकोणावेको वृत्तः समे पुनः । विंशतिः पङ्क्तिगा ग्रैवेयके ततश्च सप्तमे ॥ ५४३ ॥ एको वृत्तश्चतुःकोण, एकोऽथ त्र्यनयोर्द्धयम् । षोडशैवमष्टमे च, विधाप्येकैक इष्यते ॥ ५४४ ॥ सर्वे द्वादश नवमग्रैवेयके च पक्तिषु । केवलं त्रिचतुःकोणावेकैकावष्ट तेऽखिला: ॥ ५४५॥ अधस्तनत्रिके चैवं, संयुक्तास्त्रिभिरिन्द्रकैः । पञ्चत्रिंशत्पङ्क्तिवृत्ता, विमाना वर्णिता जिनैः ॥ ५४६ ॥ चत्वारिंशच्च षट्त्रिंशत्पङ्क्तित्रिचतुरस्रका: । एवं पाङ्क्तेयाश्च सर्वे, शतमेकादशोत्तरम् ॥ ५४७ ॥ तत्रापि-एकचत्वारिंशदाये, सप्तत्रिंशद् द्वितीयके । ग्रैवेयके तृतीये च, त्रयस्त्रिंशत् समे स्मृताः ॥ ५४८ ॥ पुष्पावकीर्णकाभावादाद्यग्रैवेयकत्रिके । सर्वसंख्यापि पाङ्क्तेयसंख्याया नातिरिच्यते ॥ ५४९ ॥ स्युस्त्रयोविंशतिवृत्ताः, सेन्द्रका मध्यमत्रिके । त्र्यसा अष्टाविंशतिश्च, चतुरस्रा जिनैर्मिताः ॥ ५५० ॥ द्वात्रिंशत्पुष्पावकीर्णाः, सप्तोत्तरं शतं समे । तृतीये च त्रिके वृत्ता, एकादश सहेन्द्रकाः ॥ ५५१ ॥ त्र्यनाश्च चतुरस्राश्च, षोडश द्वादश क्रमात् । पुष्पावकीर्णका एकषष्टिः शतं च मीलिताः ॥ ५५२ ॥ ग्रैवेयकेषु नवसु, विमाना: सर्वसंख्यया । अष्टादशाढ्या त्रिशती, वृत्ताश्चैकोनसप्ततिः ॥ ५५३ ॥ त्र्यनाश्चतुरशीतिश्च, चतुरस्रा द्विसप्ततिः । सर्वाग्रेण त्रिनवतिश्चैषु पुष्पावकीर्णकाः ॥ ५५४ ॥ द्वाविंशतिर्योजनानां, शतानि पीठपुष्टता । प्रासादाश्च दश शतान्यत्रोच्चा: कम्रकेतवः ॥ ५५५ ॥ एषु देवतयोत्पन्ना, जीवाः सुकृतशालिनः । सुखानि भुञ्जते मञ्जूतेजसः सततोत्सवाः ॥ ५५६ ॥ सर्वेऽहमिन्द्रा अप्रेष्या, अनीशा अपुरोहिताः । तुल्यानुभावास्तुल्याभाबलरूपयशः सुखाः ॥ ५५७ ॥ स्वाभाविकाङ्गा एवामी, अकृतोत्तरवैक्रियाः । वस्त्रालङ्काररहिताः, प्रकृतिस्था विभूषया ॥ ५५८ ॥
__ तथाहुः-"गेवेज्जगदेवाणं भंते ! सरीरा केरिसा विभूसाए पण्णत्ता ?, गो० ! गेविज्जगदेवाणं एगे भवधारणिज्जे सरीरे, ते णं आभरणवसणरहिया पगतित्था विभूसाए पण्णत्ता.” इति
जीवाभिगमे । यथाजाता अपि सदा, दर्शनीया मनोरमाः । प्रसृत्वरैधुतिभोतयन्तो दिशो दश ॥ ५५९ ॥ यास्तु सन्ति तत्र चैत्ये, प्रतिमा: श्रीमदर्हताम् । भावतस्ता: पूजयन्ति, साधुवद् द्रव्यतस्तु न ॥ ५६० ॥ गीतवादिननाट्यादिविनोदो नात्र कर्हिचित् । गमनागमनं कल्याणकादिष्वपि न क्वचित् ॥ ५६१ ॥
___ तथोक्तं तत्त्वार्थवृत्तौ—“प्रैवेयकादयस्तु यथावस्थिता एव कायवाङ्मनोभिरभ्युत्थानाञ्जलिप्रणिपात-तथागुणवचनैकाग्यभावनाभिर्भगवतोऽर्हतो नमस्यन्ती" ति ।