SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ 444 पुत्रौ तावप्युपालक्ष्य, तुष्टौ पुष्टौजसावुभौ । भुजोपपीडमालिङ्ग्य, भेजाते परमां मुदम् ॥ ४९३ ॥ भवतोर्जननी क्वेति, पृष्टौ ताभ्यां च दर्शिता । गृहायाहूयमाना च, सती दिव्यमयाचत ॥ ४९४ ॥ ततः स खातिकां रामोऽङ्गारपूर्णामरीरचत् । पुरुषद्धयदजी चायतां हस्तशतत्रयीम् ॥ ४९५ ॥ पश्यत्सु सर्वलोकेषु. सुरासुरनरादिषु । चमत्कारात्पुलकितेष्वित्यूचे सा कृताञ्जलिः ॥ ४९६ ॥ हंहो भ्रातर्ब्रहद्भानो !, जागरूको भवान् भुवि । पाणिग्रहणकालेऽपि, त्वमेव प्रतिभूरभूः ॥ ४९७ ॥ जाग्रत्या वा स्वपत्या वा, मनोवाक्कायगोचरः । कदापि पतिभावो मे, राघवादपरे यदि ॥ ४९८ ॥ तदा देहमिदं दुष्टं, दह निर्वह कौशलम् । न पाप्मने ते स्त्रीहत्या, दुष्टनिग्रहकारिणः ॥ ४९९ ॥ त्रिधा च यदि शुद्धाऽहं, तर्हि दर्शय कौतुकम् । लोकानेतान् जलीभूय, भूयस्तरङ्गरङ्गितैः ॥ ५०० ॥ अत्रान्तरे च वैताढ्यस्योत्तरश्रेणिवर्तिनः । हरिविक्रमभूभर्तुर्नन्दनो जयभूषणः ॥ ५०१ ॥ ऊढाष्टशतभार्यः स्वकान्तां किरणमण्डलाम् । सुप्तां हेमशिनाख्येन, समं मातुलसूनुना ॥ ५०२ ॥ दृष्ट्वा निर्वासयामास, दीक्षां च स्वयमाददे । विपद्य समभूत् सापि, विद्युदंष्ट्रेति राक्षसी ॥ ५०३ ॥ जयभूषणसाधोश्च, तदाऽयोध्यापुराद्धहिः । तया कृतोपसर्गस्योत्पेदे केवलमुज्ज्वलम् ॥ ५०४ ॥ आजग्मुस्तत्र शक्राद्यास्तदुत्सवविधित्सया । आयान्तो ददृशुस्तं च, सीताव्यतिकरं पथि ॥ ५०५ ॥ ततस्तस्या महासत्याः, साहाय्यायादिशद्धरिः । पदात्यनीकेशं साधोः, समीपे च स्वयं ययौ ॥ ५०६ ॥ ततस्तस्यां खातिकायां, सा सीता निर्भयाऽविशत् । अभूच्च सुरसाहाय्यात्क्षणादप्युदकैर्भूता ॥ ५०७ ॥ तदुच्छलज्जलं तस्या, उद्देलस्येव तोयधेः । उत्प्लावयामास मञ्चांस्तुङ्गान् द्रष्टजनाश्रितान् ॥ ५०८ ॥ उत्पतन्त्यम्बरे विद्याधरा भीतास्ततो जलात् । चुक्रुशुर्भूचराश्चैवं, पाहि सीते ! महासति ॥ ५०९ ॥ स्वस्थं चक्रे तदुदकं, तत: संस्पृश्य पाणिना । अचिन्त्याच्छीलमाहात्म्याल्लोके किं किं न जायते ?॥ ५१० ॥ तदाऽस्या: शीललीलाभिरनलं सलिलीकृतम् । निरीक्ष्य देवा ननृतुर्ववृषुः कुसुमादि च ॥ ५११ ॥ जहषुः स्वजना: सर्वे, पौरा जयजयारवैः । तुष्टुवुस्तां सती दिव्यो, नव्योऽजनि महोत्सव: ॥ ५१२ ॥ इत्युन्मृष्टकलयं तां, कान्तां नीत्वाऽऽत्मना सह । जगाम सपरीवारो, रामः केवलिनोऽन्तिके ॥ ५१३ ॥ पप्रच्छ देशनान्ते च, रामः पूर्वभवान्निजान् । तांश्चाचख्यौ यथाभूतान्, केवली जयभूषणः ॥ ५१४ ॥ सीताऽपि प्राप्तवैराग्या, संसारासारतेक्षिणी । दीक्षां पार्श्व मुनेरस्य, जग्राहोत्साहतो रयात् ॥ ५१५ ॥ षष्टिं वर्षाणि चारित्रमाराध्य विमलाशयात् । त्रयस्त्रिंशदहोरात्री, विहितानशना ततः ॥ ५१६ ॥ मृत्वा समाधिना स्वर्गेऽच्युते लेभेऽच्युतेन्द्रताम् । सोऽथ प्राग्वज्जिनाद्यों, कृत्वा सदसि तिष्ठति ॥ ५१७ ॥ शतेन पञ्चविंशेन, सेव्योऽभ्यन्तरपर्षदि । एकविंशत्यब्धिसप्तपल्यस्थितिकनाकिनाम् ॥ ५१८ ॥ सार्द्धद्विशत्या देवानां, मध्यपर्षदि सेवित: । षट्पल्योपमयुक्तैकविंशत्युदधिजीविनाम् ॥ ५१९ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy