SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ 443 अत्र दक्षिणदिग्भागे, आरणस्वर्गवर्त्तिषु । नाकिनां स्थितिरुत्कर्षात् प्रतरेषु चतुर्ष्वपि ॥ ४६७ ॥ सपादविंशतिः सार्द्धविंशतिश्च यथाक्रमम् । पादोनैकविंशतिश्च, वार्द्धनां चैकविंशतिः ॥ ४६८ ॥ अथाच्युतस्वर्गसंबन्धिषूदग्भागवर्त्तिषु । प्रतरेषु चतुर्व्वेषूत्कृष्टा सुधाभुजां स्थितिः ॥ ४६९ ॥ सपादैकविंशतिश्च, साद्धैकविंशतिः क्रमात् । पादोनद्वाविंशतिश्च, द्वाविंशतिश्च वार्द्धयः ॥ ४७० ॥ सर्वत्राप्यारणे वारांनिधयो विंशतिर्लघुः । अच्युते सागरा एकविंशतिः सा निरूपिता ॥ ४७१ ॥ द्वाभ्यामेकादशांशाभ्यां युक्ता इह करास्त्रयः । देहप्रमाणं देवानां विंशत्यभ्भोधिजीविनाम् ॥ ४७२ ॥ तएव सैकांशा एकविंशत्युदधिजीविनाम् । त्रयः कराश्च संपूर्णा, द्वाविंशत्यर्णवायुषाम् ॥ ४७३ ॥ विंशत्या चैकविंशत्या, द्वाविंशत्या सहस्रकैः । स्वस्वस्थित्यनुसारेण, वर्षैराहारकाङ्क्षिणः ॥ ४७४ ॥ दशभिः सार्द्धदशभिरेकादशभिरेव च । मासैरमी उच्छ्वसन्ति, स्थितिसागरसंख्यया ॥ ४७५ ।। च्युतावुत्पत्तौ च संख्या, भोगो गत्यागती इह । अवधिज्ञानसीमा च, सर्वं प्राणतनाकवत् ॥ ४७६ ॥ किंत्वाद्याभ्यामेव संहननाभ्यां सत्त्वशालिनः । आराधितार्हताचारा, उत्पद्यन्तेऽत्र सद्गुणाः ॥ ४७७ ॥ च्युत्युत्पत्तिवियोगोऽत्र, संख्येया वत्सरा गुरुः । आरणेऽब्दशतादर्वाक्, त एव चाच्युतेऽधिकाः ॥ ४७८ ॥ अत्रापि प्रतरे तुर्येऽच्युतेऽच्युतावतंसकः 1 ईशानवद्भवेदंकाद्यवतंसकमध्यगः ।। ४७९ ।। तत्राच्युतस्वर्गपतिर्वरीवर्त्ति महामतिः । योऽसौ दाशरथेरासीत्प्रेयसी पूर्वजन्मनि ॥ ४८० ॥ शुद्धाशुद्धेति को वेद, स्थिता रावणमन्दिरे । किमादृताऽपरीक्ष्येति, लोकापवादभीरुणा ॥ ४८१ ॥ रामेण सा सुशीलापि, सगर्भा तत्यजे वने । सतां लोकापवादो हि, मरणादपि दुस्सहः ॥ ४८२ ॥ चिन्तयन्ती सती साथ, विपाकं पूर्वकर्मणाम् । भयोद्भ्रान्ता परिश्रान्ता, बभ्रामेतस्ततो वने ॥ ४८३ ॥ पुण्डरीकपुराधीशः, पुण्डरीकोल्लसद्यशाः । गजवाहनराजस्य, बंधूदेव्याश्च नन्दनः || ४८४ ॥ महार्हतो महासत्त्वः, परनारीसहोदरः । धार्मिको नृपतिर्वज्रजङ्घस्तत्र समागतः ॥ ४८५ ।। स्वीकृत्य भगिनीत्वेन, तां निनाय स्वमन्दिरम् । तत्र भ्रातुर्गृह इव, वसति स्म निराकुला ॥ ४८६ ॥ क्रमात्तन्नारदात् श्रुत्वा, भामण्डलमहीपतिः पुण्डरीकपुरे सीतां समुपेयाय सत्वरः ॥ ४८७ ॥ ततश्च जानकी तत्र, सुषुवे दोष्मिणौ सुतौ । नामतोऽनङ्गलवणं, मदनाङ्कुशमप्यथ ॥ ४८८ ॥ पितुः स्वरूपमप्राष्टां मातरं तौ महाशयौ । जातपूर्वं व्यतिकरमवोचत् साऽपि साश्रुदृक् ॥ ४८९ ॥ ततो निरागसो मातुस्त्यागात्पितरि सक्रुधौ । युद्धाय धीरौ पितरमभ्यषेणयतां द्रुतम् ॥ ४९०॥ उत्पन्नः कोऽपि वैरीति, विषण्णौ रामलक्ष्मणौ । चतुरङ्गचमूचनैः सन्नह्येते स्म सायुधौ ॥ ४९१ ॥ ततस्तौ बलिनौ तीक्ष्णैर्निर्जित्य रणकर्मभिः । नारदावेदितौ तातं, पितृव्यं च प्रणेमतुः ॥ ४९२ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy