________________
442
संख्येयानेव मासादीन् वर्षादेरविवक्षया । केचिन्मन्यन्तेऽविशेषाद देरधिकानपि ॥ ४४२ ॥
तथाहुः संग्रहणीवृत्तौ–“विशेषव्याख्या चैषा हारिभद्रमूलटीकानुसारतः, केचित्तु सामान्येन व्याचक्षते" पञ्चमी पृथिवीं यावत्पश्यन्त्यवधिचक्षुषा । आनता: प्राणताश्चैनामेवानल्पाच्छपर्यवाम् ॥ ४४३ ॥ आरणाच्युतदेवा अप्येनामेवातिनिर्मलाम् । बहुपर्यायां च तत्राप्यारणेभ्यः परेऽधिकाम् ॥ ४४४ ॥ अथात्र प्रतरे तुर्य, स्यात्प्राणतावतंसकः । सौधर्मवदशोकाद्यवतंसकचतुष्कयुक् ॥ ४४५ ॥ प्राणत: स्व: पतिस्तत्रोत्पन्नोऽत्यन्तपराक्रमः । कृत्वाऽर्हत्प्रतिमाद्यों, सिंहासने निषीदति ॥ ४४६ ॥ शतैर्द्धतृतीयैः स, सेव्योऽभ्यन्तरपर्षदाम् । पञ्चपल्याधिकैकोनविंशत्यम्भोधिजीविनाम् ॥ ४४७ ॥ पञ्चभिश्च देवशतैर्जुष्टो मध्यमपर्षदाम् । चतुःपल्याधिकैकोनविंशत्यर्णवजीविभिः ॥ ४४८ ॥ एकदेवसहस्रण, सेवितो बाह्यपर्षदि । स त्रिपल्योपमैकोनविंशत्यर्णवजीविना ॥ ४४९ ॥ सामानिकानां विंशत्या, सहनैः परितो वृतः । एकैकस्यां दिशि वृतस्तावद्भिरङ्गरक्षकैः ॥ ४५० ॥ त्रायस्त्रिंशैलॊकपालैः, सैन्यैः सैन्याधिकारिभिः । आनतप्राणतस्वर्गवासिभिश्चापरैरपि ॥ ४५१ ॥ अनेकैर्देवनिकरैः, समाराधितशासनः । द्रयोस्ताविषयोरीष्टे, स विंशत्यब्धिजीवितः ॥ ४५२ ॥ अस्य यानविमानं च, वरनाम्ना प्रकीर्तितम् । वराभिधानो देवश्च, नियुक्तस्तद्धिकुर्वणे ॥ ४५३ ॥ द्वात्रिंशदेष संपूर्णान्, जम्बूद्धीपान् विकुर्वितैः । रूपैर्भर्तुं क्षमस्तिर्यगसंख्यान् दीपवारिधीन् ॥ ४५४ ॥ अथानतप्राणतयोरूज़ दूरमतिक्रमे । असंख्येययोजनानामुभौ स्वर्गौ प्रतिष्ठितौ ॥ ४५५ ॥ आरणाच्युतनामानौ, सधामानौ मणीमयैः । विमानैोगविद् ध्यानैरिवानन्दमहोमयैः ॥ ४५६ ॥ चत्वारः प्रतराः प्राग्वद्, द्वयोः साधारणा इह । प्रतिप्रतरमेकैकं, मध्यभागे तथेन्द्रकम् ॥ ४५७ ॥ पुष्पसंज्ञमलङ्कार, चारणं चाच्युतं क्रमात् । एभ्यश्चतुर्दिशं प्राग्वत्पङ्क्तयश्च प्रकीर्णकाः ॥ ४५८ ॥ चतुस्त्रियेकसंयुक्ता, दशैतेषु क्रमादिह । प्रतिपङ्क्ति विमानानि, प्रतरेषु चतुर्खपि ॥ ४५९ ॥ अथाद्यप्रतरे पक्तौ, पङ्क्तौ वृत्ता विमानकाः । चत्वारोऽन्ये पञ्च पञ्च, षट्पञ्चाशत्समेऽप्यमी ॥ ४६० ॥ द्वितीयप्रतरे त्र्यस्राः, पञ्चान्ये द्विविधा अपि । चत्वारचत्वार एव, द्विपञ्चाशत्समेऽप्यमी ॥ ४६१ ॥ चत्वारश्चत्वार एव, तृतीये त्रिविधा अपि । अष्टचत्वारिंशदेवं, पाङ्क्तेया: सर्वसंख्यया ॥ ४६२ ॥ चतुर्थप्रतरे वृत्तास्त्रयोऽन्ये द्विविधा अपि । चत्वारः स्युश्चतुश्चत्वारिंशच्च सर्वसंख्यया ॥ ४६३ ॥ सर्वेऽत्र पङ्क्तिवृत्ताच, चतुभिरिन्द्रकैः सह । चतुःषष्टिस्तथा पतित्रिकोणाश्च द्विसप्ततिः ॥ ४६४ ॥ अष्टषष्टिः पङ्क्तिचतुःकोणाः सर्वे शतद्वयम् । चतुर्युतं षण्णवतिचेह पुष्पावकीर्णकाः ॥ ४६५ ॥ एवं शतानि त्रीण्यत्र, विमाना: सर्वसंख्यया । एष्वानतप्राणतवद्धर्णाधारोच्चतादिकम् ॥ ४६६ ॥