SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ 436 जामेयोऽपि च जामाता, यथा वीरजगद्गुरोः । जमालिः किल्विषिकेषूत्पन्नो लान्तकवासिषु ॥ २९५ ॥ स हि क्षत्रियकुण्डस्थः, क्षत्रियस्ताण्डवादिषु । मग्नः श्रुत्वा महावीरमागतं वन्दितुं गतः ॥ २९६ ॥ श्रुत्वोपदेशं संविग्नोऽनुज्ञाप्य पितरौ व्रतम् । जग्राह पञ्चभिः पुंसां, शतैः सह महामहै: ॥ २९७ ॥ अधीतैकादशाङ्गीकस्तयैवार्हदनुज्ञया । सेव्यः साधुपञ्चशत्या, चकारानेकधा तपः ॥ २९८ ॥ पप्रच्छ चैकदाऽर्हन्तं, विजिहीर्षुः पृथग् जिनात् । तूष्णी तस्थौ प्रभुरपि, जानस्तद्भाविवैशसम् ॥ २९९ ॥ अननुज्ञात एवैष, उपेक्ष्य जगदीश्वरम् । विहरन् सहित: शिष्यैः, श्रावस्ती नगरी ययौ ॥ ३०० ॥ तत्र तस्यान्यदा प्रान्ताद्यशनेन ज्वरोऽभवत् । शिष्यान् शिशयिषुः संस्तारकक्लृप्त्यै समादिशत् ॥ ३०१ ॥ तमास्तरन्ति ते यावत्तावदेषोऽतिपीडितः । ऊचे संस्तारको हन्त, कृतोऽथ क्रियतेऽथवा ? ॥ ३०२ ॥ द्रागेष क्रियते स्वामिन् !, श्रुत्वेति शिष्यभाषितम् । मिथ्याविपर्यस्तमतिरिति चेतस्यचिन्तयत् ॥ ३०३ ॥ प्रत्यक्षं क्रियमाणोऽयमकृतो यन्न भुज्यते । क्रियमाणं कृतमिति, तत्किमाहान्तिमो जिनः ? ॥ ३०४ ॥ ध्यात्वेति सर्वानाहूय, शिष्यानेषोऽब्रवीदिति । कृतमेव कृतं वस्तु, क्रियमाणं न तत्तथा ॥ ३०५ ॥ क्रियमाणं कृतं किञ्चिन्न चेदाद्यक्षणादिषु । सर्वमन्त्यक्षणे तर्हि, तत्कर्तुं शक्यते कथम् ? ॥ ३०६ ॥ देशतः कृतमेवेति, क्रियमाणं क्षणे क्षणे । जीर्यमाणं जीर्णमेवं, चलच्चलितमेव च ॥ ३०७ ॥ इत्यादियुक्तिभिः शिष्यैबौधितोऽपि कदाग्रही । कैश्चिद्धर्माधिभिस्त्यक्तः, कैश्चित्स एव चादृतः ॥ ३०८ ॥ यैस्त्यक्तस्ते महावीरं, चम्पायां पुरि संस्थितम् । अभ्युपेत्य गुरूकृत्योयुक्ताः स्वार्थमसाधयन् ॥ ३०९ ॥ क्रमाद्धिमुक्तो रोगेण, द्रव्यतो न तु भावतः । जमालिरपि चम्पायामुपवीरमुपागतः ॥ ३१० ॥ कदाग्रहग्रहग्रस्तप्रशस्तधिषणाबलः । इत्याललाप भगवन् !, भवच्छिष्या: परे यथा ॥ ३११ ॥ छद्मस्था न तथैवाहं, किंतु जातोऽस्मि केवली । इतिब्रुवाणं भगवानिन्द्रभूतिस्तमब्रवीत् ॥ ३१२ ॥ ज्ञानं केवलिनः शक्यं, नावरीतुं पटादिभिः । यदि त्वं केवली तर्हि, प्रश्नयोम कुरुत्तरम् ॥ ३१३ ॥ जमाले ! नन्वसौ लोकः, शाश्वतोऽशाश्वतोऽथवा ? । जीवोऽप्यशाश्वत: किं वा, शाश्वतस्तद्वद द्रुतम् ॥ ३१४ ॥ जगद्गुरूप्रत्यनीकतया प्रश्नमपीदृशम् । सोऽक्षमः प्रत्यवस्थातुं, बभूव मलिनाननः ॥ ३१५ ॥ तत: स वीरनाथेन, प्रोक्तः किं मुह्यसीह भोः ? । शाश्वताशाश्वतौ ह्येतो, द्रव्यपर्यायभेदतः ॥ ३१६ ॥ छद्मस्था: सन्ति मे शिष्या, ईदृकप्रश्नोत्तरे क्षमाः । अनेके न तु ते त्वद्धदसत्सार्वज्यशंसिनः ॥ ३१७ ॥ अश्रद्दधत्तज्जिनोक्तं, स्वैरं पुनरपि भ्रमन् । व्युद्ग्राहयंश्च स्वपरं, कुर्वंस्तपांस्यनेकधा ॥ ३१८ ॥ अन्तेऽर्द्धमासिकं कृत्वाऽनशनं तच्च पातकम् । अनालोच्याप्रतिक्रम्य, मृत्वा किल्विषिकोऽभवत् ॥ ३१९ ॥ ततश्च्युत्वा च विबुधतिर्यग्मनुजजन्मसु । उत्पद्य पञ्चश: पञ्चदशे जन्मनि सेत्स्यति ॥ ३२० ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy