SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ 429 १३८ ॥ १३९ ॥ १४० ॥ १४१ ॥ १४२ ॥ १४३ ॥ १४४ ॥ १४५ ॥ ॥ १४७ ॥ प्रथमप्रतरे त्वत्र, नाकिनां परमा स्थितिः । सार्द्धा सप्तार्णवास्ते च, द्वितीयेऽष्टौ प्रकीर्त्तिताः ॥ १३५ ॥ तृतीयेऽष्टाब्धयः सार्द्धाश्चतुर्थे च नवैव ते । पञ्चमे नव सार्द्धाश्च षष्ठे पूर्णा दशाब्धयः ।। १३६ ।। सर्वत्रापि जघन्या तु, सप्तैव जलराशयः । तथा सप्तार्णवायुष्का, येऽत्र ते षट्करोच्छ्रिताः ॥ १३७ ॥ अष्टकूपारायुषां तु देहमानं भवेदिह । कराः पञ्चैकादशांशैः, षड्भिरभ्यधिका अथ ॥ नवाब्धिजीविनां पञ्च, कराः पञ्चलवाधिकाः । दशार्णवायुषां पञ्च, कराश्चतुर्लवाधिकाः ॥ स्यादेतेषां निजनिजस्थितिसागरसंमितैः । भुक्तिर्वर्षाणां सहसैः, पक्षैरुच्छ्वास ईरितः ॥ एषां कामाभिलाषे तु, देव्योऽभ्यायान्ति चिन्तिताः । सौधर्मस्वर्गवास्तव्यास्तद्योग्याः कान्तिभासुराः ॥ तद्राजधानीस्थानीयं, मनोभवमहीपतेः । दिव्यमुन्मादजनकं, स्वरूपं स्वर्गयोषिताम् ॥ विलोकयन्तस्तेऽक्षामकामाभिरामया दृशा । प्रतीच्छन्तः कटाक्षांश्च, तासामाकूतकोमलान् ॥ एवं पश्यन्त एवामी, तृप्यन्ति सुरतैरिव । प्रागुक्तापेक्षया स्वल्पकामोद्रेकाः सुधाभुजः ॥ देव्योऽपि ताः परिणतैस्तादृग्दिव्यानुभावतः । दूरादपि निजाङ्गेषु, तृप्यन्ति शुक्रपुद्गलैः ॥ सेवार्त्तेन विना ये स्युः, पञ्चसंहननाञ्चिताः । गर्भजास्ते नृतिर्यञ्च, उत्पद्यन्तेऽत्र ताविषे नृतिरश्चोरेव गर्भजयोश्च्युत्वोद्भवन्त्यमी । च्यवमानोत्पद्यमानसंख्या त्वत्रापि पूर्ववत् ॥ अत्रोत्पत्तिच्यवनयोरन्तरं परमं यदि । द्वाविंशतिर्दिनान्यर्द्धाधिकान्येव भवेत्तदा ॥ १४८ ॥ वसुमत्यास्तृतीयायाः, पश्यन्त्यधस्तलावधि । इहत्या निर्जराः स्वच्छतमेनावधिचक्षुषा ॥ १४९ ॥ अत्रापि प्रतरे षष्टे, ब्रह्मलोकावतंसकः । अशोकाद्यवतंसानां मध्ये सौधर्मवद्भवेत् ॥ १५० ॥ तत्र च ब्रह्मलोकेन्द्रो, देवराजो विराजते । सामानिकसुरैः षष्ट्या, सहसैः सेवितोऽभितः ।। १५१ ।। पञ्चपल्योपमोपेतसार्द्धाष्टसागरायुषाम् । चतुः सहख्या देवानामन्तः पर्षदि सेवितः ॥ १५२ ॥ षड्भिर्देवसहस्रैश्च, मध्यपर्षदि सेवितः । चतुः पल्योपमोपेतसार्द्धाष्टाम्भोधिजीविभिः ।। १५३ ॥ बाह्यपर्षदि देवानां, सहसैरष्टभिर्वृतः । पल्योपमत्रयोपेतसार्द्धाष्टवाद्धिजीविभिः ॥ १५४ ॥ त्रायस्त्रिंशैर्लोकपालैर्मित्रमन्त्रिपुरोहितैः । प्राग्वद्यानविमानाद्यधिकारिवाहनादिभिः ।। १५५ ।। एकैकस्यां दिशि षष्ट्या, सहसैरात्मरक्षकैः । अनीकैः सप्तभि: सप्तभिः सेव्योऽनीकनायकैः ।। १५६ ।। अन्येषामप्यनेकेषां देवानां ब्रहादासिनाम् । विमानावासलक्षाणां चाष्टानामप्यधीश्वरः ।। १५७ ।। जम्बूद्वीपानष्ट पूर्णान्, रूपैर्नव्यैर्विकुर्वितैः । क्षमः पूरयितुं तिर्यगसंख्यद्वीपवारिधीन् ॥ १५८ ।। कृतार्हदर्चनः प्राग्वद्धर्मस्थितिविशारदः । साम्राज्यं शास्ति संपूर्णदशसागरजीवितः ॥ १५९ ।। अस्य यानविमानं च नन्द्यावर्त्तमिति स्मृतम् । नन्द्यावर्त्ताभिधो देवो, नियुक्तस्तद्विकुर्वणे ॥ १६० ॥ अथास्य ब्रह्मलोकस्य, वरिष्ठे रिष्टनामनि । तृतीयप्रतरे सन्ति, लोकान्तिकाः सुरोत्तमाः ।। १६१ ॥ १४६ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy