SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ 427 चतुःपल्याधिकसार्द्धचतुःसागरजीविभिः । मध्यपर्षद्गतैर्देवसहस्रैर्दशभिर्वृतः ॥३॥ त्रिपल्याभ्यधिकाध्यर्द्धचतुरर्णवजीविभिः । सहनैश्च द्वादशभिर्जुष्टो बाह्यसभासदाम् ॥ ८४ ॥ त्रायस्त्रिशैर्मन्त्रिभिश्च, लोकपालैश्च पूर्ववत् । आश्रित: सप्तभिः सैन्यैः, सैन्याधिपैश्च सप्तभिः ॥ ८५ ॥ द्विसप्तत्या सहनैश्च, पृथक् पृथक् चतुर्दिशम् । सेवितः सज्जकवचैः, शस्त्रोग्रैरात्मरक्षकैः ॥ ८६ ॥ विमानावासलक्षाणां, द्वादशानामधीश्वरः । तदासिनां च देवानामसंख्यानां महौजसाम् ॥ ८७ ॥ सदैश्वर्यमनुभवत्युदात्तपुण्यवैभवः । दिव्यशक्ति संप्रयुक्तपदुनाटक दत्तदृक् ॥ ८८ ॥ अस्य यानविमानं च, भवेत्सौमनसाभिधम् । देव: सौमनसाख्यश्च, नियुक्तस्तद्धिकुर्वणे ॥ ८९ ॥ निजवैक्रियलब्ध्या तु, देवरूपैर्विकुर्वितैः । जम्बूद्धीपांश्चतुरोऽयं, पूर्णान् पूरयितुं क्षमः ॥ ९०॥ तिर्यक् पुनरसंख्येयान्, भर्तुं दीपाम्बुधीन् क्षमः । सौधर्मशानाधिराजापेक्षया किल भूयसः ॥ ९१ ॥ भोगेच्छुस्तु सुधर्मायां, जिनास्थ्याशातनाभिया । जम्बूद्वीपसमं स्थानं, चक्राकृति विकुर्वयेत् ॥ ९२ ॥ मध्ये रत्नपीठिकाढ्यं, प्रासादं रचयत्ययम् । षड्योजनशतोत्तुळं, रत्नचन्द्रोदयाञ्चितम् ॥ ९३ ॥ तत्र सिंहासनं रत्नपीठिकायां सृजत्यसौ । न शक्रशानवच्छय्यां, संभोगाभावतस्तथा ॥ ९४ ॥ सामानिकादिकाशेषपरिवारसमन्वितः । लज्जनीयरताभावात्तत्रोपैत्यथ वासवः ॥९५ ॥ सौधर्मस्वर्गवासिन्यस्तद्यौग्यास्त्रिदशाङ्गनाः । तत्रायान्ति सहैताभिर्भुङ्क्ते वैषयिकं सुखम् ॥ ९६ ॥ माहेन्द्रेन्द्रादयोऽप्येवं, देवेन्द्रा अच्युतावधि । चक्राकृतिस्थानकादि, विकृत्य भुञ्जते सुखम् ॥ ९७ ॥ तत्र चक्राकृतिस्थाने, प्रासादांस्तु सृजन्त्यमी । स्वस्वविमानप्रासादोत्तुङ्गान् सिंहासनाञ्चितान् ॥ ९८ ॥ एवमैश्वर्ययुक्तोऽपि, विरक्त इव धार्मिकः । महोपकारिणं प्राज्ञ, इव धर्ममविस्मरन् ॥ ९९ ॥ बहूनां साधुसाध्वीनां, जिनधर्मदृढात्मनाम् । श्रावकाणां श्राविकाणां, सम्यक्त्वादिव्रतस्पृशाम् ॥ १०० ॥ हितकाम: सुखकामो, निःश्रेयसाभिलाषुकः । गुणग्राही गुणवतां, गुणवान् गुणिपूजकः ॥ १०१ ॥ सनत्कुमाराधिपतिर्भव्यः सुलभबोधिकः । महाविदेहेषूत्पद्य, भवे भाविनी सेत्स्यति ॥ १०२ ॥ माहेन्द्रदेवलोकेऽपि, प्रतरे द्वादशे स्थिताः । पञ्चावतंसका अङ्कादय ईशाननाकवत् ॥ १०३ ॥ मध्यस्थितेऽथ माहेन्द्रावतंसकविमानके । उत्पद्योत्पादशय्यायां, प्राग्वत्कृतजिनार्चनः ॥ १०४ ॥ सिंहासनसमासीनः, पीनश्रीर्भाग्यभासुरः । सामानिकानां सप्तत्या, सहनैः परितो वृतः ॥ १०५ ॥ सप्तषट्पञ्चपल्याढ्यां, सार्द्धार्णवचतुष्टयीम् । यथाक्रमं विक्रमाढ्यैर्दधद्भिः स्थितिमायुषः ॥ १०६ ॥ षड्भिरान्तरपार्षद्यैरष्टाभिर्मध्यपार्षदैः । दशभिः बाह्यपार्षौः, सेव्यः सुरसहस्रकैः ॥ १०७ ॥ चतुर्भिश्चः लोकपालैः, सप्तभिः सैन्यनायकैः । सैन्यैश्च सप्तभिः सेवाचतुरैरनुशीलितः ॥ १०८ ॥ प्राच्यादिदिक्षु प्रत्येकमुद्दण्डायुधपाणिभिः । जुष्टः सहस्रैः सप्तत्या, निर्जरैरात्मरक्षकैः ॥ १०९ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy