SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ 426 सनत्कुमारे निर्दिष्टा, येयं ज्येष्ठेतरा स्थितिः । माहेन्द्रेऽपि सैव किंतु, ज्ञेया सर्वत्र साधिका ।। ५६ ।। अत्रापि सातिरेकत्वं, सामान्योक्तमपि श्रुते । पल्योपमस्यासंख्येयभागेनेति विभाव्यताम् ॥ ५७ ॥ देहोच्चत्वं सुराणां स्यादिह स्थित्यनुसारतः । द्विसागरायुषस्तत्र, सप्तहस्तोच्चभूघनाः ॥ ५८ ॥ त्रिपाथोधिजीविनां तु, कराः षट् तनुतुङ्गता । एकादशविभक्तस्य चत्वारोऽंशाः करस्य च ॥ ५९ ॥ त्रयो भागाः कराः षट् च, चतुर्जलधिजीविनाम् । द्वौ भागौ षट् करास्तुङ्गो, देहः पञ्चार्णवायुषाम् ।। ६० ।। एको भागः षट् कराश्च, षट्सागरोपमायुषाम् । सप्ताब्धिस्थितयः पूर्णषट्करोत्तुङ्गविग्रहाः ॥ ६१ ॥ ते चोच्छ्वसन्ति मासेनार्णवद्वयायुषस्ततः । स्यात्पक्षवृद्धिरुच्छ्वासान्तरे सप्तार्णवावधि ॥ ६२ ॥ द्वाभ्यां त्रिभिश्चतुःपञ्चषट्सप्तभि: सहस्रकैः । स्थितेरपेक्षयाऽब्दानामाहारयन्ति पूर्ववत् ॥ ६३ ॥ यथोक्तसागरेभ्यश्च, हीनाधिकायुषां पुनः । आहारोच्छ्वासदेहादिमानं हीनाधिकं भवेत् ॥ ६४ ॥ कामभोगाभिलाषे तु, सौधर्मस्वर्गवासिनी: । पल्योपमाधिकदशपल्योपमान्तजीविनीः ॥ ६५ ॥ प्राच्यपुण्यानुसारेण, लब्धाधिकाधिकस्थितीः । स्मरन्ति चेतसा देवीः, स्वार्हाः कामानलैधसा ।। ६६ ।। ततस्ता अपि जानन्ति, सद्योऽङ्गस्फुरणादिभिः । स्वकामुकरिरंसां द्रागत्यन्तचतुराशयाः ॥ ६७ ॥ ततश्चाद्भुतशृङ्गारनेपथ्यसुषमाञ्चिताः । उपायान्ति तदभ्यर्णं, भर्त्तुर्गृहमिवाङ्गनाः ॥ ६८ ॥ ततस्ता विनिवेश्यैते, क्रोडसिंहासनादिषु । भुजोपपीडमालिङ्गय, पीडयन्तः स्तनौ मुहुः ॥ ६९ ॥ चुम्बन्तोऽधरबिम्बादौ, स्पृशन्तो जघनादिषु । एवं संस्पर्शमात्रेण, तृप्यन्ति सुरतैरिव ॥ ७० ॥ देव्योऽपि ता: स्पर्शभोगैस्तथा दिव्यप्रभावतः । शरीरान्तः परिणतैस्तृप्यन्ति शुक्रपुद्गलैः ॥ ७१ ॥ एवं पञ्चाक्षविषयास्वादाह्लादैर्निरन्तरम् । जानन्त्येते गतमपि, कालं नैकनिमेषवत् ॥ ७२ ॥ ज्ञानेनावधिना त्वेते, द्वितीयां शर्कराप्रभाम् । पश्यन्त्यधस्तलं यावत्पद्मलेश्याः स्वभावतः ॥ ७३ ॥ गर्भजौ नरतिर्यञ्च, संख्येयस्थितिशालिनौ । उत्पद्येते इहैतेऽपि, च्युत्वा यान्त्येतयोर्द्वयोः ॥ ७४ ॥ एकसामयिकी प्राग्वत्संख्योत्पत्तिविनाशयोः । एकसामयिकं ज्ञेयं, जघन्यं प्रान्तरं तयोः ॥ ७५ ॥ युक्ता मुहूर्तैर्विंशत्या, दशभिश्च दिनाः क्रमात् । नव द्वादश च ज्येष्ठान्तरं स्यादनयोर्दिवोः ॥ ७६ ॥ सनत्कुमारमाहेन्द्रस्वर्गयोरमृताशिनाम् । उक्तं स्वरूपमनयो:, स्वामिनोस्तदथोच्यते ॥ ७७ ॥ प्रतरे द्वादशे तत्र, सनत्कुमारताविषे । सौधर्मवदशोकाद्याः, प्राच्यादिष्ववतंसकाः ॥ ७८ ॥ मध्ये सनत्कुमारावतंसकः पर्ववद्भवेत् । तत्रोपपातशय्यायामुपपातसभास्पृशि ॥ ७९ ॥ उत्पद्यते खलु सनत्कुमारेन्द्रतया कृती । कृतपुण्यः करोत्युक्तरीत्याऽर्हदर्चनादिकम् ॥ ८० ॥ ततः सिंहासनासीनश्चारुशृङ्गारभासुरः । सामानिकैर्द्विसप्तत्या, सहस्रैः परितो वृतः ॥ ८१ ॥ पञ्चपल्योपमाढ्यार्द्धपञ्चमाम्भोधिजीविभिः I अन्तःपर्षद्रतैर्देवसहस्रैरष्टभिर्वृतः ।। ८२ ।।
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy