________________
27
युगपच्चैकजीवस्य, द्वयं त्रयं चतुष्टयम् । स्याद्देहानां न तु पञ्च, नाप्येकं भववर्त्तिनः ॥ १०७ ॥ वैक्रियस्याहारकस्याऽसत्त्वादेकस्य चैकदा । न पञ्च स्युः सदा सत्त्वादन्त्ययोर्नैकमप्यदः ॥ १०८ ॥ स्यादेकमपि पूर्वोक्तमतान्तरव्यपेक्षया । भवान्तरं गच्छतस्तन्मते स्यात्कार्मणं परम् ॥ १०९ ॥ इति स्वामिकृतो विशेषः ॥
आद्यस्य तिर्यगुत्कृष्टा, गतिरारुचकाचलम् । जङ्घाचारणनिर्ग्रथानाश्रित्य कलयन्तु ताम् ।। ११० ।। आनन्दीश्वरमाश्रित्य विद्याचारणखेचरान् । ऊर्ध्वं चापण्डकवनं तत्त्रयापेक्षया भवेत् ॥ १११ ॥ विषयो वैक्रियाङ्गस्याऽसंख्येया द्वीपवार्धयः । महाविदेहा विषयो, ज्ञेय आहारकस्य च ॥ लोक: सर्वोऽपि विषयस्तुर्यपञ्चमयोर्भवेत् । भवाद्भवान्तरं येन गच्छतामनुगे इमे ॥ इति विषयकृतो भेदः ॥
११२ ॥
११३ ॥
धर्माधर्मार्जनं सौख्यदुःखानुभव एव च । केवलज्ञानमुक्त्यादिप्राप्तिराद्यप्रयोजनम् ॥ ११४ ॥ एकानेकत्वसूक्ष्मत्वस्थूलत्वादि नभोगति: । संघसाहाय्यमित्यादि, वैक्रियस्य प्रयोजनम् ।। ११५ ।। सूक्ष्मार्थसंशयच्छेदो, जिनेन्द्रर्द्धिविलोकनम् । ज्ञेयमाहारकस्यापि, प्रयोजनमनेकधा ॥ ११६ ॥ यदाहु —— [ प्रवचनसारोद्धारे श्लो. १५८२ ] तित्थयररिद्धिदंसणसु हुमपयत्थावगाहेउं वा । संसयवोच्छेयत्थं, गमणं जिणपायमूलंमि ॥ शापानुग्रहयो: शक्तिर्भुक्तिपाकः प्रयोजनम् । तैजसस्य कार्मणस्य, पुनरन्यैभवे गतिः ।। ११७ ।। इति प्रयोजनकृतो विशेषः ॥
उत्कर्षतः सातिरेकसहस्रयोजनप्रमम् । औदारिकं वैक्रियं साधिकैकलक्षयोजनम् ॥ ११८ ।। आहारकं हस्तमानं, लोकाकाशमिते उभे । समुद्घाते केवलिनः स्यातां तैजसकार्मणे ।। ११९ ।। अवगाढं प्रदेशेषु, स्वल्पेष्वाहारकं किल । ततः संख्यगुणांशस्थमुत्कृष्टौदारिकं स्मृतम् ॥ १२० ॥ ततोऽपि संख्यगुणितदेशस्थं गुरु वैक्रियम् । समुद्घातेऽर्हतोऽन्त्ये द्वे, सर्वलोकावगाहके ॥ १२१ ॥ दीर्घे मृत्युसमुद्घाते, तूत्पत्तिस्थानकावधि । अन्यदा तु यथास्थानं, स्वस्वदेहावगाहिनी ॥ १२२ ॥ मरणान्तसमुद्घातं, गतानां देहिनां भवेत् । यावत्येकेन्द्रियादीनां तैजसस्यावगाहना ॥ १२३ ॥ ब्रवीमि तां जिनप्रोक्तस्वरूपां सोपपत्तिकम् । भाव्यैवं कार्मणस्यापि, सोभयोः साहचर्यतः ।। १२४ ॥ स्वस्वदेहमिता व्यासस्थौल्याभ्यां सर्वदेहिनाम् । मरणान्तसमुद्घाते, स्यात्तैजसावगाहना ।। १२५ । आयामतो विशिष्येत, तत्रैकेन्द्रियदेहिनाम् । अङ्गुलासंख्येयभागप्रमाणा सा जघन्यतः ॥ १२६ ॥
१. चारित्रलक्षधर्ममहारम्भादिकाधर्मापेक्षयेदम् २. चतुर्दशपूर्विप्रभृतिविकुर्वणाद्यपेक्ष्य ३. अन्यमतापेक्षम्, उपलक्षणात् केवलिसमुद्धाते ४. उत्तरखैक्रियस्य अपेक्ष्यावगाहनामिदम् ५. पूर्वापरे दक्षिणोतरे वा लोकान्ते.