SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ 422 स्थितिश्च सोमयमयोः, पल्योपमद्वयं भवेत् । पल्योपमस्य चैकेन, तृतीयांशेन वर्जितम् ॥ ९०७ ॥ पूर्ण वैश्रमणस्याथ, स्थितिः पल्योपमद्वयम् । तृतीयांशाधिकं पल्यद्वयं च वरुणस्य सा ॥ ९०८ ॥ पृथ्वीराजी च रयणी, विद्युच्चेत्यभिधानतः । चतुर्णामप्यमीषां स्युश्चतस्रः प्राणवल्लभाः ॥ ९०९ ॥ एषामपत्यस्थानीयदेववक्तव्यतादिकम् । सर्वमप्यनुसंधेयं, सुधिया पूर्ववर्णितम् ॥ ९९० ॥ किंत्वमीषामौत्तराहा, वश्याः स्युरसुरादयः । उदीच्यामेव निखिलोऽधिकारः पूर्ववर्णितः ॥ ९११ ॥ तथाहु: - चउसु विमाणेसु चत्तारि उद्देसा अपरिसेसा, नवरं ठितीए णाणत्तं आदिदुगि तिभागूणा पलिया धणयस्स होति दो चेव । दो सतिभागा वरुणे पलियमहावच्चदेवाणं ।। भग०” तथा - स्थितेरल्पत्वेऽप्यमीषामाज्ञैश्वर्यं भवेन्महत् । लोकेऽल्पविभवत्वेऽपि नृपाधिकारिणामिव ।। ९१२ ॥ उक्त दशाधिपतयः, सौधर्मेशानयोर्यतः । सूत्रे तत्र सुरेन्द्रौ द्वौ, लोकपालास्तथाऽष्ट च ॥ ९१३ ॥ तथाहु:- “सोहम्मीसाणेसु णं भंते ! कप्पेसु कइ देवा आहेवच्चं जाव विहरंति ?, गो० ! दस देवा जाव विहरंति” इत्यादि [ भगवतीसूत्रे श. ३. उ. २] एवमीशानदेवेन्द्रः, सामानिकादिभिर्वृतः । विमानावासलक्षाणामिहाष्टाविंशतेः प्रभुः ॥ ९९४ ॥ उत्तरार्द्धलोकनेता, कान्त्या विद्योतयन् दिशः । असंख्यदेवीदेवानामीशानस्वर्गवासिनाम् ।। ९१५ ।। आधिपत्यमनुभवत्युदात्तपुण्यवैभवः । प्रतापनिस्तुलः शूलपाणिर्वृषभवाहनः ।। ९१६ ।। अहो माहात्म्यमस्योच्चैर्यत्सौधर्मेश्वरोऽपि हि । आदृतः पार्श्वमभ्येतुं, क्षमते न त्वनादृतः ।। ९१७ ।। एवमालापसंलापौ, कर्त्तुं संमुखमीक्षितुम् । अनेन सह सौधर्माधीशोऽनीशो ह्यनादृतः ॥ ९९८ ॥ ईशानेन्द्रस्तु सौधर्माधिपतेरन्तिकं सुखम् । यातीक्षते जल्पति च नास्यानुज्ञामपेक्षते ।। ९१९ ।। एवमुत्पन्नेषु नानाकार्येषु च परस्परम् । संभूय गोष्ठीमप्येतौ कुर्वाते प्रश्रयाश्रयौ ॥ ९२० ॥ गच्छेत्कदाचिदीशाननाथोऽपि प्रथमान्तिकम् । सौधर्मेन्द्रोऽप्यनुज्ञाप्य यायादेतस्य सन्निधौ ॥ १२१ ॥ भो दक्षिणार्द्धलोकेन्द्र ! सौधर्मेन्द्र ! हितावहम् । कार्यमेतदिति गिरा, वदेदीशाननायक : ॥ ९२२ ॥ उत्तरार्द्धलोकनेतर्भो ईशानसुरेश्वर ! । सत्यमित्यादिकृत्यौघानुभौ विमृशतो मिथः ॥ ९२३ ॥ तथाहु:-'प्रभू णं भंते ! सक्के देविंदे देवराया ईसाणस्स देविंदस्स देवरण्णो अंति पाउब्भवित्तए ?, हंता पभू !' इत्यादि भगवतीसूत्रे श. ३, उ. १ । साधारणविमानादिहेतोर्जात्वेनयोर्द्धयोः । उत्पद्यते विवादोऽपि, मिथो निर्जरराजयोः ॥ ९२४ ॥ आध्मातताम्रवत्क्रोधात्ताम्राननविलोचनौ । कल्पान्तवह्नितपनाविवाशक्यनिरीक्षणौ ।। ९२५ ।। चण्डरूपौ तदा चैतौ, कोऽन्यो वक्तुमपीश्वरः ? । योऽत्र युक्तमयुक्तं वा, निर्णीय शमयेत्कलिम् ॥ ९२६ ॥ ततः क्षणान्तरादीषच्छान्तौ विचिन्त्य चेतसा । सनत्कुमारं देवेन्द्रं स्मरतस्तावुभावपि ॥ ९२७ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy